Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
नित्यकर्मविषयक विचारः ]
व्युत्पत्तिवादः ।
( ६२७ )
वस्व । न च तद्बोधों नोपयोगी- निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादितिचेत् ?,
न- सन्ध्यामुपासते ये च सततं संशितव्रताः " इतिश्रुतौ " सततम् " इतिश्रुतेः कदाचिद् यस्य सन्ध्यावन्दनादिबाधस्तेन स्वीयसन्ध्यावन्दने ब्रह्मली-कावाप्तिफलानुपधानस्य निश्चिततयाऽहरहः सन्ध्यावन्दने ब्रह्मलोकावाप्तिसाथनताबोधनेपि तस्य सन्ध्यावन्दने प्रवृत्त्यनिर्वाहात् । यत्र च नित्ये विशिष्य फलबोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेनेष्टत्वेन फलसाधनताबोधस्य जननेपीच्छाविषयतावच्छेदकस्वर्गत्वादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्याsनिर्वाहेण प्रवृत्यनिर्वाहात् । इष्टसाधनताज्ञानाऽघटितकारणस्तीमाइष्टसाधनत्वार्थकत्वं युक्तमेवेत्यर्थः । ननु फलयोग्यतासंशयेन जायमानस्तादृशानित्ये लिङादितः फलसाधनत्वबोध निरुपयोग एवं स्याद् निश्वयात्मकबोधस्यैवोपयोगित्वादित्याशङ्कयाह- न चेति । परिहारहेतुमाह- निष्फलतयेति, नित्यविधेरिति पञ्चम्यन्तम् । यदि लिङः फलसा - धनत्वम् = इष्टसाधनत्वमर्थो न स्याचदा निष्फलतया ज्ञातेपि चैत्यवन्दनादौ प्रवृत्ति: स्वादेव न चेतदिष्टम्, यदा च फलसाधनत्वं लिडर्यस्तदा निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्त्यापत्तिर्नास्तीति प्रवृत्ति प्रतीष्टसाधनताज्ञानस्यैव कारणखं स्वीकार्य तथा च नित्यविधिः प्रवृत्त्युपपत्त्यर्थं तस्य नित्यविधेरपीष्टसाधनताबोधकत्वं स्वीकार्यमेश
लिङादितच फलसाधनं -
८८
अथेत्यादिना शकितं परिहरति- नेति । बाधः =भङ्गः । ब्रह्मलोकावातिफलानुपधानस्थ ब्रह्मलोकप्राप्तिरूपफलाजनकत्वस्य | प्रवृत्त्यनिर्वाहादिति-- नैरन्तर्येणोपासितसंभ्यावन्दनस्य ब्रह्मलोकप्राप्तिरूपफलजनकत्वेपि नैरन्तर्यरहितसंध्यावन्दनस्य तु सततम् " इतिवचनानुरोधेन ब्रह्मलोकावाप्तिफलजनकत्वं न संभवतीतीष्टसाधनत्वमपि न स्यादिति तस्य तंत्र प्रवृत्तिरपि न स्थान तस्मान्नेष्टसाधनत्वं लिङर्थ इति न नैरन्तर्यरहितसन्ध्यावन्दनादौ प्रवृत्त्यऽनिर्वाह इत्यर्थः । यत्रेशि यत्र च नित्ये खानादो फलस्य विशेषरूपेण बोधकोर्थवादो नास्ति तत्र यद्यपि विवित्ययेनेष्टत्वेन - सामान्यरूपेण फलसाधनताबोधः संभवत्येव तथापि प्रवृत्तिर्हि विशेषरूपेणेव फलसाधनताज्ञाये जाते भवति न तु सामान्यत इष्टसाधनताज्ञानमात्रेणापि सर्वस्येव कंचित प्रतीष्टत्वसंभवादिति तंत्रेच्छा विषयतावच्छेदको यः स्वर्गत्वादिरूपविशेषधर्मस्तत्प्रकारेण फलविषयक तत्साधनताबोधो न संभवति - विशेषरूपेण फलबोधकप्रमाणाभावादिति तत्र प्रवृत्तिर्न स्थादेवेति नेष्टसाधनत्वं लिङर्थ इत्यर्थः । इष्टसाधनतेति- इष्टसाधनताज्ञानवर्जित कारण समूहरूपायाः सन्ध्यावन्दनाभावे - नरकं भवतीत्याकारकं यत् सन्ध्यावन्दनाद्यभावगोचरो नरकादिसाधनताज्ञानं तादृशज्ञानाधी
66
आर्थवादिकमपि फलं नास्ति सत्र कोचः संभवत्येवेस्पर्म। 1
"Aho Shrutgyanam"

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668