Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(६२६)
साद
[ भाख्यातप्रकरणेविशिष्टस्य प्रमाणान्तसज्वेद्यतया तत्र शक्तिनिश्चयासंभवात्. न हि समभिव्याहृतफलबोषकपदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गवादीनां शक्तिग्रहे भानं तथोपलक्षणीभूततादृशंपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्वर्मनिष्ठसमवायादेरपि तत्र भानसंभव:- स्वर्गपदाच्छुद्धसमवायेनैव स्वर्गत्वविशिष्टस्योपस्थितेः । विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात्. शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोऽनधिकारप्रसङ्गात् ।
मीमांसकास्तु " अहरहः संध्यामुपासीत " इत्यादौ नित्यतया निष्फले सन्ध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनाऽन्वयासंभवान्नेष्टसाधनत्वं लिङर्थः। . अथ सन्ध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफलसाधनत्व-मव्याहतम्, यत्र नित्येर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चाय
कप्रमाणाभावाद् योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभस्वर्गवं यागजन्ये एव स्वर्गे संभवति न तु गङ्गास्नानादिजन्यस्वर्गेपीति न व्यभिचार इत्यर्थः । निरासहेतुमाह- तादृशेति, विजातीयस्वर्गीयसमवायसंबन्धेनेष्टतावच्छेदकरूपस्वर्गवविशिष्टश्य तादृशविजातीयस्वर्गस्य प्रमाणान्तरावेद्यतया तत्र स्वर्गपदशक्तिनिश्चयाऽसंभवात् तदर्थं यागे प्रवृत्तिर्न स्यात प्रमाणान्तरवेद्ये एव शक्तिनिश्चयसंभवादित्यर्थः । न हीति--- " स्वर्गकामो यजेत " इत्यत्र समभिव्याहृतफलबोधकं यत्स्वर्गपदं तदुपस्थाप्यतावच्छेदकस्यरूपोपलक्षणधर्मय
डोन रूपेण यथा स्वर्गवादीनां स्वर्गादिपदशक्तिमहे मानं भवति तथा तत्रशकिग्रहे उपलक्षणीभूतसममिवारपास्क
रसंवधवेन विजातीयस्वालिष्ठसमवायस्य मानं न भवतीति न तादृशसमवायेन स्वर्गवविशिष्टे स्वर्गपदशकिग्रहः संपनीत्यर्थः । उक्त हेतुमाह- स्वर्गपदादिति । उक्त दोषान्तरमाह- विशिष्टति, यदि विशिष्ठसमवायेनोक्तेन स्वर्गत्वविशिष्ट स्वर्गपदस्य शक्तिः स्यात्तदा शुद्धसमवायेन स्वर्गत्वविशिष्टे स्वर्गपदस्य लक्षणैव प्रसज्येत न चैतदिष्टमित्यर्थः । दोषान्तरमप्याह- शुद्धेति, यदि विशिष्टसमघायेनैव स्वर्गत्वविशिष्टस्य स्वर्गपदवाच्यत्वं स्यात्तदोक्तविशिष्टसमवायेनेव स्वर्गस्वविशिष्टविषयककामनावतो यागेऽधिकारः स्यान्न तु शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोपि न चैतदिष्टमिति न संबन्धभूतसमवायसंकोचपक्ष उक्तो युक्त इत्यर्थः । ___ मीमांसकमतमुपदर्शयति- मीमांसका इत्यादिना, सफलस्यैवेष्टसाधनत्वं संभवति न तु निष्फलस्यापीति नित्यकर्मविधायकवाक्यघटकलिङ इष्टसाधनत्वार्थकत्वासंभवानेष्टसाधनत्वं लियः किं तु प्रवर्तकत्वमेव तच्च सर्वत्रैव लिङोर्थः संभवतीत्यर्थः ।
शङ्कते- अथेति । अर्थवादश्चात्र " सन्ध्यामुपासते ये च " इत्यादि यः । यत्र नित्येस्नानादावर्थवादेनापि फलं न प्रतिपाद्यते तत्र फलाभावनिश्चायकप्रमाणाभावाद् योग्यतासंशयसंभवात् फलयोग्यतासंशयेनापि लिङादितस्ताहशनित्ये फलसाधनत्वज्ञानं संभवत्येवेति लिज
O
"Aho Shrutgyanam"

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668