Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 632
________________ (६२०) सादर्श: [ आख्यातप्रकरणेइत्यमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेदकत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदककोट्यप्रविष्टेनापीष्टतावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रहे भानमुपपद्यते इति ।। एतेन- नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थतामते यागादिधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या तदपेक्षया च स्वर्गादिधर्मिकचह्नित्यावच्छिन्नव्यापकतावच्छेदकत्वं तस्य प्रकारतया मानसंमवादेव तादृशोपलक्षणीभूतं यद् वह्नित्वावच्छिन्नव्यापकतावच्छेदकत्वं तेनोपलक्षितो यो धर्मों वह्नित्वं तदवच्छिन्नाभावत्वेन= तादृश ( व्यापकतावच्छेदकत्वोपलक्षित ) वह्नित्वावच्छिन्नप्रतियोगिताकाभावत्वेन रूपेण वहित्वावच्छिन्नप्रतियोगिताकामावस्य ( वह्नित्वावच्छिनप्रतियोगिताप्रकारकाभावस्य ) लक्षणे प्रवेशः संभवति, अत्र चाभावज्ञाने उपलक्षणीभूतस्य वह्नित्वावच्छिन्नयापकतावच्छेदकत्वस्य वह्नित्वप्रकारतया भानं भवत्येव- व्यापकताघटकाभावज्ञाने हि वह्नित्वं व्यापकता च वहौ वर्तते इति व्यापकता वह्नित्वावच्छिन्ना जाता तादृशं वह्नित्वावच्छिन्न व्यापकतावच्छेदकत्वं च वह्नित्वे प्राप्त सच्च पतित्वावच्छिनव्यापकतावच्छेदकत्वं वह्नित्वस्योपलक्षण मेवेति तस्य वह्नित्वप्रकारतया भानं संभवत्येव, यदि च प्रतियोगिताप्रकारकाभावज्ञानेप्युपलक्षणीभूतधर्मस्य प्रकारतया मानं न स्यात्तदात्राप्युक्तलक्षणे व्याप्तिलक्षणे स्वरूपतो वह्नित्वावच्छिन्न प्रतियोगिताकाभावज्ञाने उपलक्षणस्य वद्धित्वावच्छिन्नव्यापकतावच्छेदकत्वस्य वह्नित्वप्रकारतया भानं न स्यादिति पहिवामस्टिनप्रतियोगिताकामावस्य पहित्वावच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन रूपेण लक्षणे प्रवेशो न स्यादेव न चैवमस्तीति प्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणस्यापि प्रकारतया भानं भवत्येव तथा च स्वर्गनिष्ठवैजात्योपलक्षणस्यापि स्वर्गधर्मत्वस्य वेजात्यप्रकारतया भानं संभवतीति तादृशवैजात्यस्य स्वर्गधर्मत्वेन भाने न किंचिद्बाधकमिति । लक्षणप्रघेशेत्युक्तलक्षणं तु व्याप्तिवादे गवेषणीयम् । किं चात्र दैशिकव्यापकतोक्तास्तीति स्वर्गत्वेन यागजन्यापूर्वत्वेनापि च कार्यकारणभाव उपपादयितुं शक्यते-यद्यदात्मनि स्वर्गादिसुखमु. पद्यते तत्तदात्मनि यागजन्यापूर्वस्यापि सत्त्वाद् देशिकव्यापकतास्त्येव ।। ' उक्तमन्यत्रातिदिशति- इत्थमिति, यथोक्तस्थले स्वर्गनिष्ठवैजात्यस्य स्वर्गधर्मवादिना भानमु. प्रपन्नं तथेष्टतावच्छेदकधर्माणाम् स्वर्गवादीनामुपलक्षगीभूतं यदिष्टतावच्छेदकत्वं तस्य व्यापकताघटकाभावप्रतियोगितावच्छेदककोटौ यद्यपि प्रवेशो नास्ति- तादृशकोटाविष्टतावच्छेदकस्वर्गस्वादीनामेव प्रवेशात् तथापि तेनोपलक्षणीभूतेनेष्टतावच्छेदकत्वेन रूपेणेष्टतावच्छेदकधर्माण सर्वसाधारणशक्तिप्रहे भानमुपपद्यते एव यथा हि तत्पदेन घटत्वादीनामुपलक्षणीभूतेन बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मत्वेन भानं भवति तयेत्यर्थः । एतेनेति-यागाधपेक्षया नियनोतरवर्तितावच्छेदको यः स्वर्गस्वादिर्वा वैजात्यादिर्वा धर्मस्तद्वान् यः स्वर्गस्तादृशस्वर्गकत्वम्-वर्गजनकत्वम् ( जनकतासंबन्धेन स्वर्गविशिष्टत्वं हि स्वर्गक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668