Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( ६१२ ).
सादर्श:
[ आख्यातप्रकरणे
शक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्थले बुद्धिस्थत्ववत् तेन रूपेण फलानां संकेतविषयतां विना शक्त्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र | अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद विशिष्येष्टतावच्छेदकस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधवाक्यात् प्रवर्तकज्ञान निर्वाहः ।
यन्तु - इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्गत्वावच्छिन्नस्य विध्यर्थैकदेशे इष्टेऽभेदान्वयात् प्रवर्तकज्ञाननिर्वाह इति, तन्न सत् - वृत्तिशब्दे - कदेशे इतरानन्वयनियमात् स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतयाऽभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानतस्य=इष्टत्वस्य । तेन - इष्टत्वेन रूपेण । तथा च यथा बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने तत्पदस्य शक्तिस्तथात्र इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्वे लिङः शक्तिरित्यर्थः । तस्य = उपलक्षणस्य । यथा ' बुद्धिस्त्वोपलक्षितधर्मावच्छिन्नं तत्पदं बोधयतु इत्येवं संकेत स्वीकारादुपलक्षणस्य बुद्धिस्त्वस्य संकेतविषयत्वमस्ति यद्यपि तथापि न वाच्यत्वमित्यन्यत्र शक्तिवादे प्रतिपादितं तथात्रापीष्टत्वस्योपलक्षणस्य ' इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्यं लिङ् बोधयतु ' इत्येवं संकेतविषयत्वेपि न वाच्यत्वमित्यर्थः । प्रवृत्तिर्हि विशेषरूपेण ज्ञाने सत्येव भवति न त्विष्टत्वमात्रज्ञा" . नादन्यथा स्वर्गादीनामिष्टत्वात् पाकादीनां चेष्टसाधनत्वात् स्वर्गकामः पाके तृप्तिकामश्च यागेपि प्रवर्तेत न चैवमस्तीति शाब्दबोधे सामान्यरूपेणेष्टत्वभानं न भवति किं तु विशेषरूपेणेष्टतावच्छेदकं यत् स्वर्गत्वादिकं तत्प्रकारेणैव शाब्दबोधो भवति विशेषरूपेण च शाब्दबोधे जाते न प्रवृत्त्यनुपपत्तिरिति प्रवर्तकज्ञान निर्वाहः = लिङादिजन्यशाब्दबोधस्य प्रवर्तकत्वनिर्वाह: संभवतीत्याह- अत्रेति । उक्तेन विधिवाक्यात् प्रवर्तकं ज्ञानं जायते इत्यस्य निर्वाह: संपन्न इति यावत् ।
L
ननु फलस्य स्वर्गादेरिष्टत्वेन सामान्यरूपेण मानेपि प्रवर्तकज्ञानानुपपत्तिर्नास्ति यतः स्वर्ग - कामपदार्थैकदेशो यः स्वर्गस्तस्य विध्यर्थो यदिष्टसाधनत्वं तदेकदेशेनेष्टपदार्थेनामेदान्वयः संभवत्येव तत्र स्वर्गाभिन्नेष्टसाधनत्वज्ञानादपि यागादौ प्रवृत्तिः संभवत्येवेति मतमुपस्थापयतियत्त्विति । परिहरति- तन्नेति, ' स्वर्गकामः ' इतिकृदन्तवृत्तिशब्दस्तदेकदेशेन स्वर्गपदेनेष्टपदस्या मेदान्वयो न संभवति, अन्यथा ऋद्धस्य राजमातङ्गाः ' इत्यत्राप्यभेदान्वयः स्पादित्यर्थः । " वृत्तिशब्देकदेशे " इत्यत्र ' वृत्तिशब्दार्थैकदेशे ' इतिपाठो युक्तस्तस्य च वृत्तिशब्दार्थो यः स्वर्गकामपदार्थस्तदेकदेशे स्वर्गे इतरस्य - इष्टस्याभेदान्वयो न युक्त इत्यर्थः स्यात् । किं च स्वर्गत्वप्रकारककामनाधोना या यागे प्रवृत्तिस्तस्यां स्वर्गत्वविशिष्टफलसाधनत्वज्ञानं हेतुरस्तीत्यऽभेदेन स्वर्गविशिष्टं यदिष्टरूपं फलं तत्साधनताज्ञानस्य स्वर्गत्यप्रकारककामनाधीनप्रवृत्तावुपपयोगोपि नास्ति येन त्वदुक्तरीत्या स्वर्गे विध्यर्थैकदेशेष्टस्या भेदान्वयः कल्प्येतेत्याह- स्वर्गत्वा दीति । नन्वमेदेन स्वर्गप्रकारक स्वर्गरूपेष्टसाधनताज्ञानम् = स्वर्गाभिन्नं यदिष्टं तत्साधनताज्ञानमपि
"Aho Shrutgyanam"
,

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668