Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(६१६)
सादर्शा
[ आख्यातप्रकरणेपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया ‘घटकामस्तन्तुमुपाददीत ' इत्यादिर्न प्रयोगः । न च तथापि स्वर्गत्वादेर्यागादिनिष्ठकारणताघटकव्यापकतानिरूपंकतानवच्छेदकतया स्वर्गवावच्छिन्ननिरूपितव्यापकताघटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपितव्यापकताबोधासंभव इति " स्वर्गकामः" इत्यादौ विध्यर्थबोधानुपपत्तिारैवेति वाच्यम्, स्वरूपसंबन्धरूपाया एवं कारणताया विध्यर्थत्वोपगमात् । द्यते इतिनिश्चयस्य सत्त्वादेव घटार्थी तन्तुषु न प्रवर्तते । तस्यफलानुपधाननिश्चयस्य । न चैवं यागे स्वर्गत्वोपलक्षितफलाऽजनकत्वनिश्चयोस्ति येन प्रवृत्तिप्रतिबन्धः स्यादित्यर्थः । पक्षा. न्तरमाह- फलोपधायकेति, फलोपधायकं यदिष्टसाधनं तनिष्ठं यदिष्टसाधनत्वं तल्लिङर्थस्तथा च तन्तुषु घटत्वावच्छिन्नफलोपधायकत्वं नास्तीति न ‘घटकामस्तन्तुमुपाददीत' इतिप्रयोगापत्तिः, यागे तु स्वर्गत्वावच्छिन्नफलोपधायकत्वमस्तीति न " स्वर्गकामो यजेत" इतिप्रयोगानुपपत्तिरित्यर्थः । शङ्कते- न चेति, अयमर्थः- प्राक्क्षणवृत्त्यऽत्यन्ताभावाऽप्रतियोगित्वं हि कारणत्वं तदधिकरणनिष्ठाऽत्यन्ताभावाप्रतियोगित्वमेव च व्यापकत्वं कारणं विना च कार्याऽभभवात् कारणे व्यापकत्वं प्राप्तं तच्च व्यापकत्वं कारणताघटकमेव तादृशकारगताघटकव्यापकताया निरूपकतावच्छेदकं च कार्यतावच्छेदकं भवति यथा तन्तुनिष्ठकारणताघटकव्यापकतायाः पटत्वं निरूपकतावच्छेदकं भवति पटस्यैव तादृशव्यापकतानिरूपकत्वात् न तु तन्तुनिष्ठकारणताघटकन्यापकताया द्रव्युत्वं निरूपकतावच्छेदकं भवति तथा च यागनिष्ठकारणताघटकव्यापकताया निरूपकतावच्छेदकम् उक्तं स्वर्गवोपलक्षितवैजात्यमेव संभवति न तु स्वर्गत्वं तस्य गङ्गास्नानादिजन्यस्वर्गसाधारणत्वादिति स्वर्गवं यागनिष्ठकारणताघटकव्यापकतानिरूपकताऽनवच्छेदकमेव तथा च यागेपि स्वर्गवावच्छिन्ननिरूपिता या व्यापकता तद्घटितकारणताया बाधः प्राप्तः, स्वर्गादिनिष्ठकार्यतावच्छेदकं यद्वजात्यमुक्तं तत्तु यागनिष्ठकारणताग्रहोत्तरकाले एव कल्प्यमस्ति यागे स्वर्गकारणताग्रहे जाते यागजन्यस्वर्गनिष्ठवैजात्यस्य कल्पनीयत्वादिति. ताशवैजात्यस्य प्राक् कारणताग्रहपूर्वकालेऽनुपस्थित्या तदवच्छिन्ननिरूपितायाः उक्तवैजास्यावच्छिननिरूपि. ताया व्यापकताया यागे बोधो, न संभवतीति " स्वर्गकामो यजेत " इत्यादौ विध्यर्थबोधानुपपत्तिारैव- एतद्रीत्या यागे उक्तफलोपधायकसाधनत्वग्रहासंभवादित्यर्थः । उत्तरमाहस्वरूपसंबन्धेति । स्वरूपसंबन्धरूपाया:स्वरूपयोग्यतारूपायाः । स्वरूपयोग्यतारूपा कारणता तु स्वर्गस्वावच्छिन्ननिरूपिता यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिः, किं वा स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य फलोपधायकतारूपकारणताया ग्रहोत्तरमपि कल्प्यत्वे स्वरूपयोग्यतारूपकारणतायास्तु पूर्वमपि कल्प्यत्वं संभवत्येवेति तादशवैजात्यावच्छिन्ननिरूपितायाः स्वरूपसं. बन्धरूपाया व्यापकताघटितकारणताया यागे बाधो नास्तीति न विध्यर्थबोधानुपपत्तिरित्यर्थः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668