Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
स्वर्गकारणत्वनिर्वचनम् }
व्युत्पत्तिवादः ।
अन्यथासिद्धिनिरूपकताऽनवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव वा स्वर्गकारणत्वं नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्योत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते, नियतोत्तरवर्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छि न्नतपापारान्यतराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरू पकतानवच्छेदकत्वम्. अधिकरणतावैशिष्ट्यं च स्वावच्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्न स्वाश्रयनिष्ठत्व संबन्धेन ।
( ६१७ )
यागस्य स्वर्गव्यापकत्वं च यागजन्यादृष्टद्वारा विज्ञेयम्-यागस्य क्रियारूपत्वेन स्वर्गतः पूर्वमेव विनाशित्वादिति ।
पक्षान्तरमाह — अन्यथासिद्धीति, घटत्वादिकं गर्दभादिनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकं मवति घटा देस्तादृशान्यथा सिद्धिनिरूपकत्वादित्यपथासिद्धिनिरूपकता नवच्छेदको यो नियमेनोत्तरवर्तितावच्छेदकः - यागोत्तरवर्तितावच्छेदको धर्मो वैजात्यविशेषस्तद्वान् यः स्वर्गस्तादृशस्वर्गकत्वम् ( जनकतासंबन्धेन तादृशस्वर्ग विशिष्टत्वमेत्र ) स्वर्गकारणत्वं तच यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिरित्यर्थः । घटत्वादिकं गर्दभादिनिष्ठान्यथासिद्धेर्निरूपकतावच्छेदकं भवतीति घटादिकं प्रति गर्दभादेरन्यथासिद्धत्व प्राप्त्या कारणत्वं न भवति प्रकृते च स्वर्गनिष्ठवेजात्यस्य यागनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकत्वं नास्तीति तादृशवैजात्यविशिष्टस्वर्गः प्रति यागस्य कारणत्वं प्राप्तम् - अन्यथा सिद्धि निरूपकता नवच्छेदक नियतो त्तरवर्तितावच्छेदकधर्मावच्छिन्नं प्रति तदव्ययहितपूर्वकालवर्तिनः कारणत्वनियमादिति भावः । नियतोत्तरवर्तितावच्छेदकधर्म स्वरूपमाहनियतोत्तरवर्तितावच्छेदकश्चेति, स च धर्मो विशेषरूपेण तु यद्यपि कारणताप्रहोत्तरकाले एव कल्यो जातिविशेषः = वैजात्यविशेषोस्ति तथापि कारणताग्रहपूर्वकालेपि नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते इति तन्निरूपितकारणताघटकव्यापकता महसंभवान्न विध्यर्थबोधानुपपत्तिरित्यर्थः । नियतोत्तरवर्तितावच्छेदकत्वस्वरूपमाह- नियतो तरवर्तितावच्छेदकत्वमिति । कारणतेति कारणतावच्छेदकत्वेनाभिमतौ यो धर्मो यागत्वं तदवच्छिन्नो यो यागस्तदभावाधिकरणतया वा तद् ( याग ) व्यापाराभावाधिकरणतया वा ( काल निष्ठया ) विशिष्टा या उत्पत्तिक्ष गावच्छिन्नाधिकरणता = स्वर्गमिन्नघटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता ताहशाधिकरणताया निरूपकता घटादौ भवति निरूपकतावच्छेदकत्वं च घटत्वादौ भवति निरूपकताया अनवच्छेदकत्वं च स्वर्गनिष्ठवैजात्येस्तीति तदेव नियतोत्तरवर्तितावच्छेदकत्वं विज्ञेयम्, घटोत्पत्तिक्षणे च यागस्तद्व्यापारयोः सत्त्वस्य नियमाभावेन यागस्य योगत्र्यापारस्य चाभावः संभवत्येवेति तादृशाभावाधिकरणतया विशिष्टा घटोत्पत्तिक्षणावच्छिन्न धिकरणता विज्ञेयाउक्तोभयोरप्यधिकरणतयोरेककालवृत्तित्वेन समानाधिकरणत्वादित्यन्वयः । उक्तवैशिष्ट्यप्रयोजकसंबन्धमाह - अधिकरणता वैशिष्ट्यमिति । स्वावच्छेदकेति- स्वम् = यागतद्व्यापारान्यतरा
"Aho Shrutgyanam"

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668