Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
तद्धितचतुर्योबेलाबलविचारः] व्युत्पत्तिवादः ।
(५४७) शूलपाणिपर्यालोचितं विनिगमकन संगच्छते इति चेत् ?, न- “ पितृभ्यो दद्यात्" इतिचतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमा. नार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कानुदया. तादृशग्रहश्च विलम्बितः । देवतापदात् त्यागोद्देश्यताबोधश्च तदुद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्न प्रामाण्यशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते-स्वस्यैव स्वात्मकोद्देश्यताबोधांशेऽप्रामाण्यव्यावर्तकवेदजन्यत्वावगाहनात्, अप्रामाण्यशङ्काकलङ्कितश्च बोधो जातोप्यऽकिंचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यबोधजनकतया बलवत्वेन विनिगमनाया उपपत्तेः।
एवं श्राद्धार्थावाहनप्रकाशकात् " पितरः " इत्यादिमन्त्रादू बहुवचनोपस्थापितसाहित्यावच्छिन्नाऽऽवाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया :सुतराम् " पितरो देवता " इत्यतो दुर्बलतेति बोध्यम् ।
सामर्थ्य नास्तीत्युद्देश्यत्वबोधने देवतापदापेक्षया चतुर्थ्या एव बलवत्त्वमिति शङ्काभिप्रायः । परिहरति- नेति, “ पितृभ्यो दद्यात् ' इत्यत्र चतुर्थ्या स्वयं शीघ्रमेव पित्रादीनां त्यागोद्देश्यत्वबोधनेप्येतद्वाक्यजन्योद्देश्यताबोधे प्रामाण्यग्रहार्थ वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहस्यापेक्षास्ति तादृशग्रहश्च वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहश्चैतद्वाक्ये स्मृतिवाक्यत्वग्रहसापेक्षतया विलम्बेन भवति, देवतापदाच जायमानस्त्यागोद्देश्यताबोधस्तदुद्देश्यतांशे त्यागोद्देश्यतांशे ( विषयत्वं सप्तम्यर्थः ) स्वस्मिन्नप्रामाण्यशङ्काव्युदासाय ज्ञानान्तरं नापेक्षते स्वस्मिन् वेदबोधितत्वावगाहित्वादित्येवंरीत्या त्यागोद्देश्यताबोधनेपि चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वमस्त्येवेति शूलपाण्युक्तं देवतापदस्य बलवत्त्वं युक्तमेवेत्यर्थः । किं च चतुर्थ्याऽप्रामाण्यशङ्काकलङ्कितो जातोपि बोधो न कार्यकारी संभवतीत्याह-अप्रामाण्यशङ्केति ।
उक्तरीत्या तद्धितापेक्षया तद्धितसमानार्थकदेवतापदापेक्षया च चतुर्थ्या दुर्बलत्वं प्रतिपाद्य मन्त्रलिङ्गस्य दुर्बलत्वं प्रतिपादयति- एवमित्यादिना । "पितरः " इत्यादिमन्त्रात्=" आयन्तु नः पितरः " इत्यादिमन्त्रात् । विपक्षेति-विपक्षबाधको यस्तर्कस्तत्सापेक्षा या व्याप्तिस्तादृशव्याप्तिनिश्चयाधीनमेव लिङ्गं भवतीति मन्त्रलिङ्गस्योक्ततर्कव्याप्त्यादिबहुसापेक्षतया दुबर्लत्वमित्यर्थः। वस्तुतस्तु “ सामर्थ्य सर्वशब्दानां लिङ्गमित्यभिधीयते " इतिपारिभाषिकलिङ्गपदार्थमज्ञात्वैव तर्कशास्त्रसंस्कारवशाल्लिङ्गपदेनानुमापकलिङ्गं विज्ञाय व्याप्त्यादिसापेक्षतया दुर्बलत्वप्रतिपादनं गदाधरभट्टाचार्यस्येति ध्येयम् । मीमांसकैस्त्यत्र " चतुर्थीतः संप्रदानकदेशतया देवतात्वप्रतीतिरस्त्येव मन्त्रवर्णात्तु न देवतात्वं प्रतीयते किं त्वधिष्ठानमात्रमतश्च मन्त्रवर्णश्चतुर्थीतो दुर्बलः " इत्याधुक्तं विस्तरस्तु मीमांसाग्रन्थेष्वेव द्रष्टव्यः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668