Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
लडर्थकालान्दय निरीक्षणम् ] व्युत्पत्तिवादः ।
( ५९९ )
¿
1
“
तत्तत्पाकानुकूलकृतित्वावच्छेदेनापि तदन्वयाऽसंभवः- तत्तत्पाकत्वेन पदादनुपस्थितेः । नापि यत् किंचित्वाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः- आद्यत्वोपस्थापकपदाभावात् तत्तद्व्यक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति चेत् ?, न- प्रागभावस्य वर्तमानत्वम् - शब्दप्रयोगाधिकरण क्षणवृत्तित्वम्, वर्तमानप्रागभावस्य प्रत्ययार्थत्व तस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन. वर्तमानकालध्वंसस्य तदर्थत्वे व स्वपूर्वकालीन कृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्व संबन्धेनः कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभापूर्वकृतिव्यक्तिषु तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगो न स्यादित्यर्थः । ननु पाकानुकूलकृतौ भविष्यत्वान्वयः' इत्यत्र पाकपदेन भविष्यत्तत्पाकव्यक्तिं ग्रहीष्यामस्तदनुकूलकृतौ च भविष्यत्त्वान्वयस्वीकारे नोक्तदोषप्रसङ्ग इत्याशङ्कयाह-- तत्तत्पाकेति । 'पक्ष्यति' इत्यादाविति शेषः । उक्ते हेतुमाह- तत्तत्पाकखेनेति । ननु यत् किंचित्पाकानुकूला याऽऽद्या कृतिस्तत्र लुडर्थभविष्यत्त्वस्यान्वयं कुर्मस्तथा च पचमानपुरुषकर्तृकपाकानुकूलायामुदीच्यकृतौ भविष्यत्त्वस्य सत्त्वेप्याद्यकृतौ भविष्यत्त्वं नास्ति तस्या जातत्वादिति न पचमाने ' पक्ष्यति इतिप्रयोगापत्तिः, पक्ष्यमाणकर्तृकभविष्यत्पाकानुकूलायामाद्यकृतौ तु भविष्यत्त्वमस्त्येवेति न पक्ष्यमाणे पक्ष्यति • इतिप्रयोगानुपपत्तिश्चेत्याशङ्कयाह - नापीति । ' पक्ष्यति' इत्यादावाद्यत्वपस्थापकपदाभावेन आद्यकृतित्वावच्छेदेनान्वयो न संभवतीत्याह- आद्यत्वेति । किं चात्रपक्षे पाककृतिव्यक्तीनां तत्तद्व्यक्तित्वेन ग्रहणे प्राप्ते ननुगमः स्यादित्याह - तत्तद्व्यक्तिमिति । परिहरति- नेति । उक्तऌडर्थभूतवर्तमानप्रागभावप्रतियोगित्वघटकस्य प्रागभावस्य वर्तमानत्वमाह-प्रागभाव - स्येति । उक्तदोषापत्ति निवारयति - वर्तमानेति, वर्तमानप्रागभावस्य = शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावस्य प्रत्ययार्थत्वे =लडर्थस्खे, तस्य = वर्तमानप्रागभावस्य स्वविशिष्टत्यादिसंबन्धेन कृतावन्वय इत्यन्वयः, स्वविशिष्टेति - स्वं वर्तमानप्रागभावस्तद्विशिष्टो यो वर्तमान कालस्तद्वृत्ति कृतिजन्यो यः पचमानकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानप्रागभावस्य ऌडर्थस्य ऌडर्थकृतावन्वय इष्टोस्ति तथा च पचमानकर्तृकर्तृकपाकानुकूलोदीच्यकृती वर्तमानप्रागभावप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकवपाका ) ननुकूलत्वं नास्ति- तादृशपाकानुकूलत्वस्यैव सत्त्वादिति नोक्तोदीच्यकृतावुक्तसंबन्धेन र्तमानप्रागभावस्यान्वयः संभवतीति न पचमाने उक्ता पक्ष्यति ' इतिप्रयोगापत्तिः, मवि - ष्यत्पाककृतौ तु पचमानकर्तृकपाकाननुकूलत्वं वर्तमानप्रागभावप्रतियोगित्वं चात्येवेत्येतादृशसंबन्धेन वर्तमानप्रागभावस्य भविष्यत् पाककृतादन्वयः संभवत्येवेति न पक्ष्यमाणे पक्ष्यति इतिप्रयोगानुपपत्तिरित्यर्थः । वर्तमानकालध्वंसस्य तदर्थत्वे-ऌडर्थत्वे तत्संबन्धस्वरूपमाह-स्वपूर्वेति, अत्रापि वर्तमानकालध्वंसपरामर्शकम् तस्य " इतिपदमनुवर्तनीयम् । अत्र स्वं वर्तमानकालध्वंसस्तत्पूर्वकालिका या कृतिस्तज्जन्यपाकाननुकूलत्वसमानाधिकरणाधेयता संबन्धेन
霖
2
८८
6
" Aho Shrutgyanam"
,

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668