Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
लङलिटोरर्थः]
व्युत्पत्तिवाद। लङ्गप्रत्ययस्वाऽतीतत्ववदनद्यतनत्वमप्यर्थ:- अद्य पचति 'अपचत् । इत्यप्रयोगात् । “ अभून्नृपः" इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लङ्गप्रत्ययेन लुबाधः । अतोप्यऽनयतनत्वबोधकत्वं लप्रत्ययस्यावश्यकम्- स्वरूपसदनद्यतनत्वस्य लङ्साधुतानियामकत्वेनद्यतनत्वस्य वस्तुसतोऽविवक्षामा णोक्तस्थले लवारणानुपपत्तेः । इदमप्यग्नघतनत्वम्-प्रकृतशब्दप्रयोगाधिकरणदिनाऽवृत्तित्वम् । अथ वा स्वातन्त्र्येणाऽनद्यतनत्वं न लङर्थः किं तु ताशदिनाचक्षणवृत्तिध्वंसप्रतियोगित्वरूपमऽनद्यतनातीतत्वं विशिष्टमेव ।
अतीतत्वमऽनद्यतनत्वं परोक्षत्वं च लिटोर्थः । “ अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं च
वक्तुः साक्षात्काराविषयत्वम् । . स्यान्वयः संभवतीति न पचमाने पुरुषे मध्यदशायां वर्तमानपाकानुकूलातीतकृतिमादाय — अपाक्षीत् । इतिप्रयोगापत्तिरित्यर्थः । वस्तुतस्तु- अन्त्यकृतिध्वंसस्य लुङर्थत्वं स्वीकार्य तथा च वर्तमानपाकानुकूलान्यकृतेः पाकवर्तमानतादशायां ध्वसो न जात इति न तदानीम् ' अपाक्षीत् ' इतिप्रयोगापत्तिरी तिश्रीगुरवः ।
लङर्थभूतकालं निरूपयति- लङ्प्रत्ययस्येति । अतीतानद्यतनत्वं लङर्थ इत्यर्थः । उक्त हेतुमाह- अद्येति, यदि लोऽनद्यतनत्वं न स्यात्तदाद्य पचत्यपि-वर्तमानदिने कृतो नष्टश्च यः पाकस्तत्कर्तर्यपि चैत्रे ' अपचत् । इतिप्रयोगः स्यात्. न चैवं भवति तस्मादजद्यतनत्वमपि लङर्थोस्त्येवेत्यर्थः । ननु यद्यऽनद्यतनातीतत्वं लर्थस्ता " अभून्नृपः " इत्यत्र नृपेऽनद्यततनातीतवस्य सत्तात लदेव स्यान्न तु लङित्याशङ्कयाह- अभूदिति, मनद्यतनत्वस्य विवक्षा नास्तीति लुङः प्रयोगेपि न दोष इत्यर्थः । भनद्यतनत्वस्य लङर्थत्वे उपपत्त्यन्तरमाह-अतोपीति, यदि लङोऽनद्यतनार्थकत्वं न स्यात् किं तु स्वरूपसदेवानद्यतनवं लङ्साधुता नियामक स्वात्तदा स्वरूपसतः वर्तमानस्याऽविवक्षाया असंभवात् तादृशाऽविवक्षामात्रेण "अभून्नृपः " इत्यत्र लछारण नोपपद्येत यदा चानद्यतनत्वं लङर्थ एव तदा तु तस्याऽविवक्षा संभवतीत्यन द्यतनत्वस्याऽविवक्षया " अभून्नृपः " इत्यत्र लवारणं लुङः उपपादानं च संभवतीत्यर्थः । अनद्यतनत्वस्वरूपमाह- इदमिति । अपिशब्दाल्लुडानद्यतनत्वपरामर्शः । पक्षान्तरमाह- अय वेति, तादृशदिनम् शब्दप्रयोगाधिकरणदिनं तस्य य आद्यक्षणस्तवृत्तिध्वंसप्रतियोगित्वमनद्यतनातीतत्वं तदेव लङयः, आद्यक्षणवृत्तिध्वंसग्रहणेन वर्तमानदिने कृते नष्टेपि पाके ' अपचात् । इति लङः प्रयोगापत्तिर्नास्तीत्यर्थः । । लिडर्थभूतकालनिरूपणमारभते- अतीतत्वमिति । ननु यदि परोक्षत्वं लिडर्थस्तदा " अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यत्रायोध्यायाः परोक्षत्वेन लिट एव प्रयोगः स्यान तु " अध्यास्त " इतिलप्रयोग इत्याशङ्कयाह- अध्यास्तेति, परोक्षत्वविवक्षाया अभावादेवात्र न लिडित्यर्थः । परोक्षत्वस्वरूपमाह- परोक्षत्वमिति ।
"Aho Shrutgyanam"

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668