Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( ६०८ )
सादर्श:
[ आख्यातप्रकरणे - लादिकर्मकत्वम् = तन्निष्ठविक्लित्तिजनकत्वं तदपि चाप्रसिद्धमिति कथं पाके तद्भावप्रत्यय इति वाच्यम्, विक्लित्त्यादावेव तत्तद्वृत्तित्वाभाव बोधोपगमात् ।
* अपाक्षीत् ' इत्यादौ लुङोऽतीतकालोऽर्थः, तस्याप्याख्यातसामान्यार्थकृत्यादावन्वयः, तस्य च संबन्ध आधेयत्वम् । अथः वा कालाऽविशेषणतयैवातीतत्वं ङोर्य आश्रयतासबन्धेन च तस्य कृत्यादावन्वयः - कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वम् = वर्तमानध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव ढुङाद्यर्थस्तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः । मध्यदशायाम् क्षीत् ' इत्यादिप्रयोगवारणमुक्तरीत्या बोध्यम् ।
L
अपा
- पाके तत्तण्डुलकर्मकत्वाभावबोधोपि कथं स्यात् - अप्रसिद्धप्रतियोगिकाभावस्याऽस्वीकारादित्याशङ्कयाह - न चेति । उत्तरमाह - विक्कित्त्यादाविति, तत्तद्वृत्तित्वाभावस्य तत्तत्तण्डुल वृत्तिस्वाभावस्य बोध उपगम्यते तथा च तण्डुलवृत्तित्वाभाववती या विक्कि तिस्तादृशविक्कित्तिजनकपाकानुकूलकृत्यभाववान् इतिबोधः स्यात्, अन्यवृत्तिविक्लित्तौ च तण्डुलवृत्तित्वाभावः प्रसिद्ध एवेति न कोपि दोष इत्यर्थः ।
लुकालं निरूपयति- अपाक्षीदिति, तस्य = लुङर्थ भूतस्यातीतकालस्य, तस्य लुकालस्य । ' अपाक्षीत् ' इत्युक्तकृतिर्हि तादृशकाले आसीदिति तादृशकालस्य कृतावाधेयतासंबन्धेनान्वयः । पक्षान्तरमाह- अथ वेति, लुङोऽतीतकालार्थत्वे ह्यर्तीतत्वं काले विशेषणमस्ति संप्रति कालेऽविशेषणीभूतमेवाऽतीतत्वम् = अतीतत्वमात्रमेव लुङर्थ इत्यर्थः, अतीतत्वं च कृतावेवेति तस्य= अतीतत्वस्याश्रयतासंबन्धेन कृतावन्ययः I कालान्तर्भावस्य = विशिष्टस्याऽतीतकालस्य लुङर्थत्वस्वीकारवैयर्थ्यात् । अतीतत्वपदार्थमाह- अतीतत्वमिति, वर्तमानो योऽतीतकृतिच्वंसस्तत्प्रतियोगित्वं यदतीत कृतावस्ति तदेवातीतत्वमित्यर्थः । स्वाभिप्रायमाह - वस्तुत इति, वर्तमानध्वंसः वर्तमानो यः कृतिध्वंसः स एव लुङोर्थस्तस्य = वर्तमानध्वंसस्य तादृशध्वंसप्रतियोगिता कृतावस्त्येवेति तेन संबन्धेन तस्य कृतावन्वय इत्यन्वयः । मध्यदशायामिति - वर्तमानपाकस्याप्याद्या कृतिर्नष्टेति तद्ध्वंसस्य पाकवर्तमानतादशायामपि सत्त्वात् ' अपाक्षीत् ' इति - प्रयोगः स्यादेवेति तद्वारणं पूर्वोक्तरीत्या बोध्यम् । मध्यदशायाम् = पाकमध्यदशायाम् | उक्तरीत्या = " वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य १९९ " इत्याद्युक्तरीत्या, तथा हि वर्तमानध्वं सस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन कृतावन्वयः कर्तव्यः, अत्र स्वं वर्तमानध्वंसस्तदूविशिष्टो यो वर्तमान कालस्तद्वृत्तिकृतिजन्यो यः पचमानपुरुषकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानध्वंसस्य लुङर्थस्य कृतावन्वयः कर्तव्यस्तथा च पचमानकर्तृकर्तृकपाकानुकूलातीतकृतौ वर्तमानध्वंसप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकपाका ) ननुकूलवं नास्ति - पचमानकर्तृकपाकानुकूलत्वस्यैव सत्त्वादिति न पचमानकर्तृकपाकानुकूलातीतकृतावुक्तसंबन्धेन वर्तमानध्वंस
"Aho Shrutgyanam"

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668