Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(६०४)
सादर्शा
[ आख्यातप्रकरणे
'अथ नञ्समभिव्याहारस्थलोप कृतावेव कालान्वयोस्तु. अनागतकृतिश्च महाप्रलयस्याऽप्रामाणिकतया सर्वत्रैव प्रसिद्धयतीति न प्रतियोग्यप्रसिद्धिः, अभावान्वयश्चात्मनि कालानवच्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत् ?, नयदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इतिप्रयोगानुपपत्तेः- अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्य प्रसिद्ध्या तदभावप्रत्यायनासंभवात् ।
न चाभावे कालान्ययोपगमोप यत्तण्डुलव्यत्तयादिकर्मकपाक एवाप्रसिद्धस्तद्व्यत्तयादिपरस्य 'एतत्तण्डुलं न पक्ष्यति' इत्यादिवाक्यस्याऽप्रमाणत्वापत्ति:प्रतियोग्यप्रसिद्धेर्दुरित्वादिति तत्र पाके तव्यक्तिकर्मकत्वाभाव एव नत्रा बोध्यते इत्युपगन्तव्यं तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभावबोधोपगमेनोपपत्तिरिति वाच्यम्, पाके तत्कर्मकत्वाभावबोधोपगमे तादृशपाकानुक
" नञ्तमभिव्याहारस्थले प्रतियोगिन्येव कालान्वयः ॥ इत्यादि (पृ. ५९५) यदाशङ्कितं तदेवाशङ्कते- अथेति । योत्र प्रतियोग्यप्रसिद्ध्या ( पृ. ५९५ ) दोषः प्रदर्शितस्तं पराचष्ट- अनागतेति, यदि महाप्रलयः स्यात्तदा तदधिकरणककृतेरप्रसिद्ध्या प्रतियोग्यप्रसिद्धिः स्यादपि न चैवमस्ति, महाप्रलयान्यकाले तु कस्या अपि कृतेः सत्त्वादत्यन्ताभावो न संभवतीत्यर्थः । यदुक्तम् " न च कालानवच्छिन्नाधारतासंबन्धेन (पृ. ५९५)" इति- तदेवाहअभावान्वय इति । परिहरति- नेति । यदुत्तरकाले यादृशोत्तरकाले ( यदा शब्दप्रयोगाधिकरणकालानन्तरम् ) चैत्रकर्तृकपाकोऽप्रसिद्ध: असंभवी तदानीम्=तादृशोत्तरकाले चित्र भोदनं न पक्ष्यति । इतिप्रयोगानुपपत्तिः स्यात् त्वया तत्र तादृशोत्तरकालवृत्तिकृतेरमाषः प्रत्यायनीयः स च न संभवति- प्रतियोगिभूतायास्तादृशोत्तरकालवृत्तिकृतेरप्रसिद्धत्वादित्यर्थः, तस्मात् नसमभिव्याहारस्थले कृत्यभावे एव कालान्वयः कर्तव्य इति सर्व प्रतिपादितम् ।
ननु 'न पक्ष्यति' इत्यादौ पाकानुकूलकृतेरमावेपि कालान्वयोपगमे यत्तण्डुलव्यक्तिकर्मकपाकोप्रसिद्धस्तद्व्यक्तिपरस्य-तत्तण्डुलव्यक्तिमुद्दिश्य प्रयुक्तस्य एतत्तण्डुलं न पक्ष्यति ' इतिवाक्यस्याऽप्रामाण्यं स्यादेव- प्रतियोग्यप्रसिद्धेः तत्तण्डुलकर्मकपाकाप्रसिद्धौ तदनुकूल कृतेरप्यूप्रसिद्धिः प्राप्ता कृत्यभावबोधनस्थले च कृतिरेव प्रतियोगिभूता भवति अप्रसिद्धप्रतियोगिकामावबोधस्य चानम्युपगमात्, न चोक्तस्थलेप्युक्तवाक्यस्याऽप्रामाण्यमिष्टमिति तत्यामाण्योपपत्त्यर्थं तत्र पाके तत्तण्डुलव्यक्तिकर्मकत्वाभाव एव नना बोध्यते इतिस्वीकार्य तथा चोक्तस्थलेपि यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इत्यत्रापि तत्पाके चैत्रीयौदनकर्मकत्वाभावचैत्रकर्तृकत्वौदनकर्मकत्वाभाव एष नत्रा बोध्यते तच्च संभवत्येवेति नोक्तस्थले एतद्वाक्य प्रयोगानुपपत्तिरित्याशङ्क्याह- न चेति । अत्रापि दोषमाह- पाके इति, चैत्र ओदनं न पश्यति ' इत्यत्र पाके चैत्रीयौदनकर्मकत्वाभावबोधस्वीकारे एतदभावान्वयिपाकस्याऽनागतस्य
"Aho Shrutgyanam"

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668