Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( ६०२ )
सादर्श:
[ आख्यातप्रकरणे - अन्यथा पक्ष्यत्यपि वर्तमानवृत्तिपाककृत्यभावमादाय ' न पक्ष्यति' इत्यादिप्रयोगप्रसङ्गात् । न च पक्ष्यत्यप्यऽनागतयत् किंचित्कालावच्छेदेन वर्तमानमभावमादाय ' न पक्ष्यति इतिप्रयोगो दुर्वार एवेति वाच्यम्, अनागतकालावच्छिनत्वं हि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम्, तादृशध्वंसनिष्ठावच्छेदकता चानवच्छिन्ना ग्राह्या, अनागतकृतिमति च पुंसि तदभाववृत्तौ वर्तमानक्षणध्वंसरूपः कालः प्रतियोगिवृत्तावप्यवच्छेदक इति विरोधभञ्जनाय तादृशकृत्यनवच्छेदकावान्तरकाल एवावच्छेदक उपेय इति नोक्तातिप्रसङ्ग इति ।
3
“
त्वात् तत्र कालान्वयाऽसंभवादित्यभिप्रायेणाह - एवमिति । विपक्षे बाधकमाह- अन्यथेति, अन्यथा=यद्युक्ताभावेऽनागतकालाम्बयो न स्वीक्रियेत तदाऽनागतकालानवच्छिन्नमेव कृत्यमाद मादाय न पक्ष्यति' इति प्रयोगो भविष्यति तथा च वर्तमानं वृत्तम् = भूतं च पाककृत्यभावमादाय किं वा वर्तमान वृत्तिम् = वर्तमानकालवर्तिनं पाककृत्यभावमादायापि न पक्ष्यति ? इति प्रयोगः स्यादेव - एतादृशस्यापि कृत्यभावस्याऽनागतका लानवच्छिन्नत्वादेव, यदा चानागतकालस्य कृत्यभावेऽन्वयः स्वीक्रियते तदा वर्तमानेत्यायुक्ताभावमादाय ' न पक्ष्यति' इति प्रयोगापत्तिर्नास्ति - वर्तमानाभावे वर्तमानकालस्य भूताऽभावे च भूतकालस्यान्वयसत्त्वेन तत्रानागतकालान्वयस्यासंभवादित्यर्थः । अत्र च यद्यपि भविष्यत्कालिक चैत्रकृतेरसंभवेन तदभावस्याप्रसिद्धिरिति न तादृशकृत्यभावेपि भविष्यत्कालान्वयः संभवति तथापि चैत्रीयवर्तमानकृतेः प्रसिद्धत्वेन तादृशकृत्यभावो भविष्यत्काले प्रसिद्धयत्येवेति तत्रैव भविष्यत्कालान्वयो विज्ञेयः । अञ वर्तमानवृत्ति " इत्यस्य स्थाने वर्त्तमानवृत्त " इत्यपि पाठः स चापि व्याख्यात एव । ननु यो भविष्यत्काले पाकं करिष्यत्यपि सोपि न सकलभविष्यत्काले पाकं करिष्यति किं तु यतुर्किचिद्भविष्यत्काले एव तथा च तदन्ययत् किंचिद्भविष्यत्काले वर्तमानम् - सन्तम् = यत् किंचिद्भविष्यत्कालावच्छिन्नं कृत्यभावमादायाभावे उक्तकालान्वयस्वीकारेण पक्ष्यत्यपि ' न पक्ष्यति' इति प्रयोगः स्यादेवेत्याशङ्क्याह - न चेति । उत्तरमाह - अनागतेति, तत्र = ' न पक्ष्यति ' इत्यत्र कृत्यभावे यदनागतकालावच्छिन्नत्वमुक्तं तद् वर्तमानक्षण ध्वंसावच्छिन्नत्वरूपं ज्ञेयम्, एवं हि कृत्यभावस्यात्र वर्तमानक्षणध्वंसावच्छिन्नत्वे प्राप्ते तादृशध्वंस एव कृत्यभावस्यावच्छेदक इति प्राप्तं तादृशावच्छेदकीभूतध्वंसनिष्ठा चाऽवच्छेदकता कालानवच्छिन्नैव प्राह्मा तथा च न पक्ष्यति ' इत्यत्र नञा सामान्यत एव वर्तमानक्षणध्वंसावच्छिन्नकृत्यभावो बोध्यते न त्वनाSगतयत् किंचित् कालावच्छिन्न वर्तमान क्षण ध्वंसावच्छिन्नकृत्यभावो येनानागतयत् किंचित् कालाव
46
L
८
"
च्छिन्नकृत्यभावमादाय पक्ष्यत्यपि न पक्ष्य इतिप्रयोगः स्यादित्यर्थः । प्रदर्शितदोषस्याभावं स्वयमप्युपपादयति- अनागतकृतीति, अनागत कृतिमति पुरुषे तदभाववृत्तौ - अनागतकृत्यभावसत्त्वे ( अनागतकृत्यभावे सति ) वर्तमानक्षणध्वंसरूपः कालस्तदभाववृनाववच्छेदकः स्यात् प्रतियोगिवृत्तौ = अनागतकृतिवृत्तावप्यवच्छेदक ः स्यात् अर्थात् यद्यनागतक
८८
"Aho Shrutgyanam"
..

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668