Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( ५७८ )
सादर्श:
[ आख्यातप्रकरणे
6
,
त्वाऽविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेपि चैत्रेपि चैत्रस्य द्वित्वादिना भेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितया तत्र तद्मानस्वीकारे ? चैत्रेण द्रव्यं गम्यते' इत्यादावनुपपत्तिः- द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, 'मल्लेन गम्यते मल्लः इत्यादौ मलपदस्य महान्यमल्लपरत्वासंभवात्, मलान्यसमवेतमलवृत्तिक्रियाया अप्रसिद्ध्याऽनुपपत्तितादवस्थ्यात्, अननुगतमलगततत्तद्व्यक्तित्वोपस्थित्यनैयत्यात्, कर्मव्यक्तिभिन्नमलत्वेन लक्षणाग्रहस्य तादृशवाक्यजनप्रतियोगितया वान्वय उपगम्यते इत्येवं द्विधा विकल्प्य प्रथमे दोषमाह - प्रथमान्तेति । द्वित्वादिनेति - चैत्रे चैत्रभेदाभावेपि चैत्र घटोभयभेदस्य सत्त्वेन चैत्रभेदप्राप्तौ तत्समवेतक्रियायाम् = चैत्रसमवेतक्रियायां परसमवेतत्वाक्षतेः = चैत्रापेक्षया परसमवेतत्वप्राप्त्या चैत्रे परसमवेतक्रियाजन्यसंयोगविभागाद्याश्रयत्वप्राप्त्या उक्तदोषोद्धारासंभव :- चैत्रेण गम्यते चैत्रः ' 1. चैत्रेण न गम्यते चैत्र: ' इत्यादिप्रयोगानुपपत्तिश्च तदस्थैवेत्यर्थः । द्वितीयपक्षे दोषमाह- अन्वयितेति यद्यऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितया प्रथमान्तपदोपस्थाप्यस्य तत्र = भेदेऽन्वय उपगम्यते ? तदोक्तदोषोद्धार संभवेपि ' चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगो नोपपद्येत- क्रियायां प्रथमान्तपदोपस्थाप्यभिन्नसमवेतत्वस्य विवक्षितस्वात् चैत्रेपि द्रव्यत्वस्य सत्त्वेन क्रियायां द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वस्याभावात् द्रव्ये द्रव्यत्वावच्छिन्नभिन्नसमवेतक्रियाजन्यसंयोगाश्रयत्वाभावादित्यर्थः ।
इत्यादिप्रयोगापत्तिस्तदवस्थैव
ननु तत्र - ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरं ग्राह्यं तथा च द्रव्यपदवाच्यस्य चैत्रस्य च भेदे प्राप्ते द्रव्ये तदन्यचैत्रवृत्तिक्रियाजन्यसंयोगाश्रयत्वसंभवात् 'चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगानुपपत्तिर्नास्तीत्याशङ्कयाह - न चेति । उत्तरमाह - मलेनेति, ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदस्य लक्षणया चैत्रान्यद्रव्यपरत्वेपि मलपदस्य महत्वावच्छिन्नवाचकत्वेन मल्लान्य मलपरत्वाऽसंभवात् ' मल्लेन गम्यते मल्लः ' इतिप्रयोगो नोपपद्येतमल्लान्यसमवेतायाः क्रियाया मलवृत्तित्वासंभवात् मल्लवृत्तिक्रियायाश्च मलान्यसमवेतत्वासंभवादित्यर्थः, अपेक्ष्यते च क्रियायां प्रथमान्तार्थमल्लान्यसमवेतत्वं तदत्र न संभवतीति भावः । ननु तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेदमत्र ग्रहीष्यामस्तथा च तन्मलुव्यत्यास्तन्मलुव्यक्तेर्भिन्नत्वाम्नानुपपत्तिरित्याशङ्कयाह- अननुगतेति । उपस्थित्यनेयत्यात् तद्द्व्यक्तित्वोपस्थितेरनियतत्वात्कारणाभावेनासंभवात् । नन्वत्रापि तृतीयान्तमल्लपदस्य कर्मभूतमल्लुव्यक्तिभिन्नपरत्वमेव लक्षणयेति नोक्तप्रयोगानुपपत्तिरित्याशङ्क्याह- कर्मेति, ' मल्लेन गम्यते मल: ' इतिवाक्यजन्यशाब्दबोधानन्तरमेव मलपदस्य मल्लान्यमले तात्पर्यग्रहे सत्युक्तलक्षणाग्रहः संभवति नतु वाक्यार्थबोधात पूर्वम्. वाक्यार्थबोधकारणीभूतलक्षणाग्रहेण च वाक्यार्थबोधात्पूर्वमेव भवितव्यं तद
"Aho Shrutgyanam"

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668