Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
सादर्श:
( ५९० )
पुरुषो
यत्नशून्यस्तदधीनाग्निसंयोगादिरूपः पच्यादेरर्थो विद्यते तदा
अयं न
<
पचति ' इतिप्रयोगात्, ' अयं पचति इत्युक्ते इदानीमयं पाकयत्नवान वा ' इतिसंशयनिवृत्तेः । पूर्वापरीभावापन्नस्थाल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्व्यापारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे, तदन्वयस्यैव लाघवेनोचितत्वाच्च ।
,
[ आख्यातप्रकरणे
"Aho Shrutgyanam"
£
वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छन्दार्थः, अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वस्य कृत्यादावन्वयः । स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमाच्छक्त्यानन्त्यं सामान्यतो व्युत्पत्तेदुर्घटतयाऽपूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाध्यस्यते - विशिष्य तत्तकालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्ती बुद्धिपच्यादिधात्वर्थस्यामिसंयोगादिरूपस्य सत्त्वे यत्नस्य चासत्त्वेपि " पचति इति प्रयोगः स्यात् न पचति ' इतिप्रयोगो न स्यात् भवति च यत्नशून्यदशायां न पचति ' इतिप्रयोगस्तस्माज्ज्ञायते कालस्य कृतावेवान्वयो भवति न तु क्रियायामित्यन्वयः । हेत्वन्तरमाह - अयं पचतीति, ' पचति ' इत्युक्ते वर्तमानकाले पाककर्तरि यत्नवत्त्वनिश्चय एव भवति न तु ' पाकयत्नवान्न वा ' इति यत्नवत्त्वसंशय इत्येतस्मादपि विज्ञायते आख्यातोपस्थाप्यकालस्याख्यातोपस्थाप्यकृतावेवान्ययो भवतीति अन्यथा पचति' इत्युक्तेपि पाकयत्नवान्न वा' इति संशयः स्वादेवेत्यन्वयः । उक्ते विनिगमनामप्याह - पूर्वापरीति, पच्याद्यर्थभूता हि पूर्वापरीभावापन्नाः स्थाल्यारोपणादयो बहनो व्यापाराः सन्ति प्रत्येकं तादृशव्यापारेषु कालान्वयापेक्षया कृतिरूपे एवैकस्मिन् पदार्थे आख्यातार्थभूते तदन्वये = कालान्वये लाघवमस्तीति कृतावेव कालान्वय उचितो न तु धात्वर्थक्रियायामित्यर्थः । " कालान्वयबोधापेक्षया" इत्यत्र ' कालान्वयापेक्षया ' इतिपाठो युक्तः ।
,
6
C
वर्तमानकालं निर्वक्ति- वर्तमानकाल इत्यादिना । तत्तच्छब्दार्थः = तत्तदाख्यातार्थः । 'पचति' इतिप्रयोगाधिकरणकाल एव ' पचति ' इतिपदघटकाख्यातार्थः स एवात्र वर्तमानकाल इति तस्यैवैतत्कालिककृतावन्वय इति न प्रयोगान्तराधिकरणीभूतकालस्य प्रयोगान्तरघटकाख्यातार्थकृतावन्वय इत्याह-- अत इति । स्वप्रयोगेति- स्वप्रयोगाधिकरणकालः स्ववाच्यः ( भाख्यातवाच्यः ) इत्येवमुक्ते स्वपदार्थाननुगमाच्छत्त्यानन्त्यं स्यात् किं च सामान्यतो लडादीनां तदर्थभूतकाले व्युत्पत्तिः - शक्तिप्रहो न स्यादित्यऽपूर्वव्यक्तेः = अगृहीतशक्तिककालस्य या बोधानुपपत्तिः सा सर्वनामशक्तिग्रहरीत्या लडादीनामपि तदर्थकाले शक्तिग्रहं व्युत्पाद्य समाधास्यते इत्यन्वयः । तादृशाभिप्रेतरीतिमाह - विशिष्येति, ' पचति ' इत्याद्युक्ते तत्तत्कालस्य विशेरूपेण बोधो भवत्येवेति यथा तत्पदस्य बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिरस्ति तथात्रापि शब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्ने ( वर्तमानकाले ) लट: शक्तिरस्तीति नाऽपूर्वका
C
>

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668