Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(५६२)
सादर्श:
[ भाख्यातप्रकरणेजन्यविशेष्योपस्थिते. कारणताया आवश्यकत्वात, अन्यथा निराकाङ्क्षयत्नादिपदमात्रादू यत्नामुपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् ।।
न चार्थाध्याहारवादिनाम् ' द्वारं पिधानं कृतिः' इत्यादितो द्वारकर्मककृतेरिव ' पवति यत्नः :' इत्यादितः 'पाकयत्लो वर्तमानः ' इत्याद्याकारको वर्तमानत्वादेर्वोध इष्ट एवेति वाच्यम्, परस्परसाकाङ्क्षपदार्थव्यान्वयबोध एवाऽध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याऽर्थस्य विषयतायास्तैरुपगमात्, तत्रा. न्वयानुभावकसाकाङ्क्षपदसखात्, प्रकृते चान्वयबोधस्याऽकाङ्क्षानुपयोगिपदार्थदयविषयकत्वेन तेषामप्यसंमतत्वात् । तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्ते, शाब्दबोधे आकाक्षानुपयोगप्रसङ्गाच्चेति । तन्त्र-तत्र तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमाद. ताशवर्तमानत्व. प्रतीतौ शाब्दत्वप्रतीतेः सविवादत्वादित्याहुः । इत्यत्र च लडुपस्थितवर्तमानत्वस्य धातूपस्थितयत्नेऽन्वयः संमवति न त्वऽध्याहृतयनेपि- " शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते " इतिनियमादित्यर्थः । विपक्षे बाधकमाह- अन्यथेति । ___ नन्वर्थाध्याहारवादिनाम् ‘पचति यत्नः ' इत्यादौ निराकाङ्क्षयत्नादिपदोपस्थितयत्नादावल्याख्यातार्थवर्तमानत्वस्य 'पाकयत्नो वर्तमानः ' इत्येवमन्वय इष्ट एवेत्याशझ्याह- न चेति । परिहारहेतुमाह- परस्परेति, अध्याहृतार्थस्य परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव यथा शाब्दबोधविषयता तैः मीमांसकैः स्वीक्रियते सथा तैनिराकाङ्क्षपदादुपस्थितस्यार्थस्यापि या विषयता स्वीक्रियते सा परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव स्वीक्रियते यथा ' द्वारम् । इत्युक्तेऽध्याहृतपिधानपदार्थस्य, न तु परस्परनिराकाङ्क्षपदार्थान्वयबोधेपि तथा च ' पचति । इत्यादावुक्तरीत्याऽध्याहृतयत्ने नाख्यातार्थवर्तमानत्वान्वयः संभवतीत्यर्थः । तत्रेति- तत्र= द्वार पिधानं कृतिः । इत्यत्राऽन्वयानुभावकसाकाङ्क्षपदस्य-शाब्दबोधजनकसाकाङ्क्षपदस्य सत्त्वात् द्वारकर्मककृतेर्बोध इष्टः प्रकृते= पचति यत्नः । इत्यत्र चान्वयबोध आकाङ्क्षानुपयोगिभूतं यत् 'पचति यत्नः' इतिपदद्वयं तदर्थविषयक एव वक्तव्यो न चाकाङ्क्षानुपयुक्तपदजन्यस्तदर्थ विषयकः शाब्दबोधस्तेषाम्=-मीमांसकानामपि संमत इति ‘पचति यत्नः' इत्यत्र जायमानान्वयबोधस्याकाङ्क्षानुपयोगिपदार्थद्वयविषयकत्वेन ( हेतुना ) असंमतत्वादित्यर्थः । विपक्षे बाधकमाह- तत्स्वीकारे इति, तत्स्वीकारे आकाङ्क्षानुपयोगिपदार्थद्वयविषयकशाब्दबोधस्वीकारे साकाङ्क्षस्यैव शाब्दबोधजनकत्वं भवतीति नियमभङ्गापत्त्या निराकाक्षपदस्याप्यनुभावकत्वं शाब्दबोधजनकत्वमापद्येत तेन च शाब्दबोधे आकाङ्क्षाया अनुपयोगः प्रसज्येत न चैतदिष्टं तस्मात् ' पचति । इत्यत्राध्याहृतयत्ने आख्यातार्थवर्तमानत्वान्वयासंभवादाख्यातस्य यत्नवाचकत्वमावश्यकमित्यर्थः । अथेत्यादिना शङ्कितं पारहरति- तन्नेति । यत्नकार्यभूतव्यापारस्य वर्तमानत्वेन तत्कारणीभूतयत्नस्यापि वर्तमानत्वमनुमीयते एव न तु शब्दाद्विज्ञायते इत्येव
"Aho Shrutgyanam"

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668