Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
आत्मनेपदाख्यातार्थनिरूपणम् ] व्युत्पत्तिवादः ।
( ५७५) स्मारयेत्. अपि तु लत्वेनैव तथात्वमिति । एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाक्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणाऽसंभव इति । __ अत्रेदं चिन्त्यते-लकारतिबाधोरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम्, तिबादेरेव यत्र वाचकताभ्रमस्तदनुरोधेन 'पचति' इत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकत्वात्. लकारजन्योपस्थितिसहकृतवाहशानुपूर्वीज्ञानतिबादिमिकलादेशत्वज्ञानघटितसामध्यन्तरकल्पने गौरवेण लाघवात्तिबादेरेव तादूप्येण शक्तिकल्पनाया उचितत्वं चेति दिक् ।
आख्यातसामान्यस्य कर्तृत्वे इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिः, न तु यथाश्रुतग्राहिवैयाकरणमते इव कर्मरूपधर्मिवाचकत्वं गौरवाद, प्रथमातथात्वम्-तिबादिस्थानितास्तीति तिबादिना लकारस्य लत्वेनैव रूपेण स्मरणं संभवति तथ च तिबादेलादेशत्वज्ञानमेव शाब्दबोधकारणं न तु तद्धातुसाकाङ्क्षत्वज्ञानमित्यर्थः । यथानुभवमेव स्मरणनियमोस्तीति पदस्थापि येन रूपेण श्रवणं तेनैव रूपेण स्मरणमपि संभवति लकारे तत्तद्धातुसाकाङ्क्षत्वं च तत्तद्धातुपदाव्यवहितोत्तरत्वमेव तथा च लकारस्य तत्तद्धातुपदाव्यवहितोचरत्वेन श्रवणाभावे तेन रूपेण स्मरणमपि न संभवतीति शाब्दबोधानुपपत्तिरेवेत्याह- एवमिति ।
अत्रेदमिति, अनतिप्रसक्तेति- केनचित् "लट लिट्' इत्यादिस्थाने 'सटू सिटू' इत्यादि यदि पठितं स्यात्तदा सडादीनामपि स्थानित्वं स्यादेव तथा " तिप् तस्" इत्यादिस्थाने 'तिट तः। इत्यादिपाठे तिडादीनामप्यादेशत्वं स्यादेवेत्यनतिप्रसक्तस्य स्थानादेशमावस्य दुर्वचत्वं तथा च तिवादिस्मारेितलकारस्यापि कर्तृत्वादिवाचकस्वापच्या तिबादिस्मारितस्यैव वाचकत्वमिति न संभवतीति प्रयोगे श्रूयमाणतिबादेरेव कर्तृवे शक्तिः स्वीकार्येत्यर्थः । तिबादेः शक्तिमुपपादपति- तिबादेरेवेति, तदनुरोधेन=उक्तवाचकताभ्रमानुरोधेन । तिबादिजन्योपस्थितिसहकारेण तिबादिजन्यकर्तृत्वोपस्थितिसाहाय्येन । उपधायकता जनकता । तव मते 'पचति' इत्यादिवाक्यजन्यबोधं प्रति लकारजन्यकर्तृत्वोपस्थितिसहकृता तथा तादृशानुपूर्वी 'पचति' इत्याद्यानुपूर्वीज्ञानेन तिबादिधर्मिकलादेशत्वज्ञानेन-तिबादौ लादेशत्वज्ञानेन च घटिता या सामग्रीस्तस्याः कारणत्वकल्पने गौरवं स्यादिति लाघवात्तिबादेरेव तादूप्येण तिप्स्वादिरूपेण कर्तृत्वे शक्तिकल्पनमुचितमित्यर्थः । . परस्मैपदाख्यातस्य कर्तृत्वे शक्तिं निरूप्य संप्रत्यात्मनेपदाख्यातस्य कर्मत्वे शक्तिमाह- आख्यातेत्यादिना । ' कुरुते । इत्यादावात्मनेपदस्यापि कर्तृत्वे शक्तिरस्तीति कर्मत्वे शक्तौ यक्सम-. मिव्याहारस्य सहकारित्वं ज्ञेयम् । गौरवादिति- कर्मणि शक्ती शक्यतावच्छेदकं कर्मवं
"Aho Shrutgyanam"

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668