Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
कर्तृत्वानभिधानविचारः] व्युत्पतिवादः । तृतीयार्थ इति सूत्रार्थः 'चैत्रेण पच्यते' इत्यादौ कर्तृत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते ? तदा तत्रानभिधानशब्दार्थो भवतैव निवक्तव्यः, न तावदावाचकत्वं तदर्थ:-- लकारसामान्यस्यैव कर्तृत्वशक्तत्वेना. अनुत्त्यसंभवात्, कर्तरि यको साधुत्वादेव 'चैत्रः पच्यते' इत्यादिप्रयोगवारणात, यगाद्यनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात, तत्र तनिवेशे 'पच्यन्ते माषाः' 'भिद्यते कुसूलः ' 'लूयते केदारः ' इत्यादौ कर्मकर्तुर्मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र 'स्वयमेव ' इत्यस्याऽध्याहारेणाऽव्ययस्वयंपदोत्तरतृतीयया कर्तवं बोध्यते न तु लकारेणेति वाच्यम्, 'स्वयम् ' इत्याद्यऽध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः “कर्मवत्कर्मणा तुल्यक्रिया " इत्यतिदेशसूत्रवैयथ्यापातात, लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदीचणचण्वद्भावरूपातिदेशफलनिर्वाहात् ।
न च कर्मकर्तार लकाराधीनकर्मत्वबोधस्याप्यावश्यकता वस्तुगत्या कर्तुः हिते " इत्यस्य — लकारेण कर्तृत्वानभिहिते तृतीया' इत्यर्थे जाते लकारानभिहितं कर्तृत्वमेव तृतीयार्थः स्यादित्यर्थः । फलमाह- चैत्रेणेति, कर्तृत्वस्य लकारार्थत्वामावाल्लकारेणाऽनभिधानं प्राप्तमेव तथा च तृतीयोपपत्तिरित्यर्थः । उक्तपक्षे स्वं चोद्यमाविष्करोति- तदेति । तदर्थ:= अनमिधानपदार्थः । अनुक्त्यऽसंभवात्-अवाचकत्वासंभवात् । ननु लकारस्य कर्तृत्वे शक्तिस्वीकारे कर्तृत्ववाचकत्वेपि कर्तृवाचकत्वाभावात् यक्प्रत्ययेन 'चैत्रः पच्यते' इत्यपि प्रयोगः स्यादित्याशङ्क्याह-- कर्तरीति । ननु यगनुत्तर ( यग्रहित ) लकारस्यैव कर्तृत्वे शक्तिः स्वीक्रियता 'पच्यते । इत्यत्र च यगुत्तरत्वान्न कर्तृत्वबोधकत्वं स्याल्लकारस्येति न — चैत्रः पच्यते' इति प्रयोगापत्तिरित्याशझ्याह- यगाद्यनुत्तरेति । विपक्षे बाधकमाह- तत्रेति, यदि तत्र-कर्तृत्वशक्ततावच्छेदककोटौ तन्निवेशः-यगाद्यनुत्तरत्वनिवेशः स्यात्तदा पच्यन्ते माषाः' इत्यादी यगुत्तरत्वस्यैव सत्त्वेन यगनुत्तरत्वस्याऽसत्त्वात् कर्मकर्तृभूतमाषादेः कर्तृत्वं न प्रतीयेत न चैतदिष्टमित्यर्थः । ननु ' पच्यन्ते माषाः । इत्यत्र लकारण माषादीनां कर्तृत्वाबोधनेप्यध्याहृतस्वयंपदोत्तरप्राप्तलुप्ततृतीयया कर्तृत्वं बोध्यते इत्याशङ्कयाह- न चेति । उत्तरमाह= स्वयमिति । 'पच्यन्ते माषाः' इत्यत्र लकारस्य कर्तृत्वबोधकत्वे सूत्रं प्रमाणयति- तत्रेति, वैयर्थ्यापातादितितत्र लकारस्य कर्तृत्वबोधकत्वेन माषादीनां कर्तृत्वे प्राप्ते तदपवादेन कर्मतुल्यत्वं विधीयते लकारस्य कर्तृत्वाबोधकरवे माषादीनां कर्तृत्वाप्राप्तौ तदपवादं कृत्वा कर्मत्वबोधनं व्यर्थमेव स्यात्-- मप्राप्तस्यापवादासंभवादित्यर्थः । यदा च सूत्रेण भाषादीनां कर्मत्वं प्राप्तं तदा लकारस्यापि कर्मत्वबोधकत्वं प्राप्त कर्मत्वबोधकत्वे च कर्मत्वातिदेशफलभूता यगादिप्राप्तिरुपपद्यते इत्याह- लकारस्येति ।
आशङ्कते- न चेति । वस्तुगत्येति- यदि कर्तुः कर्मत्वे सति यगादिकं स्यात्तदा ' चैत्रः
"Aho Shrutgyanam"

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668