Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(५४८)
सादर्शो व्युत्पत्तिवादः। 'कापोतम् । 'राजतम् ' 'जनता' इत्यादौ समूहाविहितस्य तद्धितस्य. पर्याप्तसमुदायत्वावच्छिन्नोऽर्थः, पर्याप्तौ प्रकृत्यर्थकपोतत्वाधवच्छिन्नस्यान्वयः ।। कंपोतशुकसारिकादिपर्याप्तसमुदायत्वस्य पयोप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते. अतो न ताशसमुदाये कापोतादिव्यवहारः । पर्याप्त्यऽवच्छेदकत्वे चाऽन्यूनवृत्तित्वमेव तन्त्रं न त्वऽनतिरिक्तवृत्तित्वमपि. अन्यथाऽऽकाशत्वादेरिव घटत्वादेराप द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् ( तथा च) 'आकाशो' इतिवत् ' घटौ ' इत्यपि न स्यात् । इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावप्यतिरिक्तवृत्तिकपोतत्वाद्यवच्छिन्नवनिर्वाहात् कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः । पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यनतरं चिन्तनीयम् ।।
॥ इति तद्धितप्रत्ययार्थविवेचनं समाप्तम् ॥ प्रयोगान्तरमुदाहरति- कापोतमित्यादिना । पर्याप्तसमुदायत्वावच्छिन्नः कपोतादिपर्याप्तसमुदायः । पर्याप्ताविति-कपोतादिपर्याप्तावित्यर्थः कपोतत्वाद्यवच्छिन्नपर्याप्तिकः समुदाय इति यावत् । ननु कपोतशुकसारिकादिसमुदायेपि कपोतानां समूहस्य सत्त्वात्तत्र 'कापोतम् । इति प्रयोगः कथं न भवतीत्याशङ्कयाह- कपोतशुकेति, पर्याप्त्यवच्छेदकत्वं न्यूनवृत्तिधर्मस्य न भवति कपोतशुकसारिकादिसमुदायस्थले च कपोतत्वं न्यूनवृत्त्येवेति कपोतत्वस्य पर्याप्त्यवच्छेदकत्वाभावादेव न तत्र कापोतादिव्यवहारः-पर्याप्तिर्यद्धर्मावच्छिन्ना भवति तद्धर्मावच्छिन्नसमुदा. यस्यैव व्यवहारास्पदत्वात् तद्धर्मावच्छिन्नवाचकादेव समूदार्थकतद्धितप्रत्ययप्राप्तिसंभवादित्यर्थः । प्रसङ्गसंगत्या पर्याप्त्यवच्छेदकस्वरूपमाह- पर्याप्त्यवच्छेदकत्वे इति । अनतिरिक्तवृत्तित्वम्= अतिरिक्तवृत्तित्वाभावः, अनतिप्रसक्तत्वमिति यावत् । विपक्षे बाधकमाह-अन्यथेति । घटत्वादरिति-अतिप्रसक्तधर्मस्य पर्याप्त्यवच्छेदकत्वाभावे हि द्वौ घटौ ' इत्यत्र घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं यदिष्टं तन्न स्याद् घटत्वस्य तृतीयादिघटेष्यपि सत्त्वात् तथा च 'घटौ' इतिप्रयोगोपि न स्यादिति पर्याप्त्यवच्छेदकत्वे तद्धर्मस्यान्यूनवृत्तित्वमेव प्रयोजकं न त्वनतिप्रसक्तस्वमपीत्यर्थः । प्रकृतमाह- इत्थमिति, एवं हि शतसंख्याककपोतानामपि समुदाये ' कापोतम् । इति व्यवहार उपपद्यते- एकत्रीभूतशतकपोतातिरिक्तकपोतेष्वपि कपोतत्वस्य सत्त्वेपि कपोतमात्रवृत्तिशतत्वादिपर्याप्स्यवच्छेदकत्वसंभवात्-अन्यूनवृत्तित्वादित्यर्थः । तदनवच्छेदकत्वे पर्याप्त्यनवच्छेदकत्वे । गत्यन्तरमिति-तादृशसंख्याकव्यक्तित्वस्यैव पर्याप्त्यवच्छेदकत्वं वक्तव्यम्तस्य तादृशसख्याकपर्याप्त्यपेक्षयाऽतिरिक्तवृत्तित्वाभावादित्यर्थः । किं वातिप्रसक्तधर्मस्य स्वरूप संबन्धलक्षणमवच्छेदकत्वं वक्तव्यं तच्च तस्य संभवत्येवेति ॥
॥ इति व्युत्पत्तिवादादर्श तद्धितप्रत्ययाः ॥
"Aho Shrutgyanam

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668