Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
त्यागार्थकनमःपदम् ]
व्युत्पत्तिवादः ।
( ४७१ )
अस्मच्छन्दादिवत्- स्वोच्चारणकर्तृत्वोपलक्षितपुरुष विशिष्टवाचकान्नमः पदाद् विशेषरूपेण पुरुषभानम् । व्यशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भावः स्वीकरणीयः । तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्त्युच्चारबिवृशरीरजातित्वम् स्वत्वाननुगमेपि शक्त्यैक्यं कथंचिदुपपादनीयं सर्वनामशक्त्यैक्यवत् ।
,
उपलक्षणरूपप्रविष्टमुच्चारणं वेदीयत्वेन विशेषणीयम्. अतः पूजाभिन्नयाहच्छिकान्नत्यागबोधनाय ' अन्नं नमः ' इति न प्रयोगः | योग्यतासत्त्वेपि तत्र नमः - पदप्रयोगस्य वेदाबाधितत्वेन तद्घटिततत्पदशक्य पुरुषोपलक्षणरूपाऽप्रसिद्धयावाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयति' इत्यादिप्रयोगवारणाय पूजयतीत्यादिवाच्यमीतौ गौरवितवृत्तित्वं स्वसमभिव्याहृतकर्तृपदघटितवाक्यस्य=ऋत्विगुञ्चारितनमः पदघटितवाक्यस्य किं वा “प्रतिनिधिप्रयुक्तस्य" इत्युभयत्रैव विशेषणम् । अत्र चैतदऽदृष्टं यजमानसमवेतमेवोत्पद्यते न ऋत्विक्समवेतमिति शास्त्रफलं प्रयोक्तारं " इतिमीमांसाधिकरणे ( ३ । ७ । ८ ) द्रष्टव्यम् ।
अस्मदिति— यथाऽस्मच्छन्दस्य स्वोच्चारणकर्तृत्वोपलक्षितधर्मावच्छिन्ने शक्तिस्तथा नमः पदस्यापि स्वोच्चारण कर्तृत्वोपलक्षितपुरुषविशिष्टत्यागे शक्तिरिति स्वोच्चारणकर्तृत्वो पलक्षित पुरुषस्य शक्यांशे प्रवेशाद् नमः पदात् तस्य स्वोच्चारयितुर्विशेषरूपेण = चैत्रत्यादिरूपेण मानं भवतीत्यर्थः । यद्यपि चैत्रत्वादेर्न शक्यत्वं तथाप्युक्तरीत्या स्वोच्चारणकर्तृत्वरूपेण चैत्रत्वादेरपि नमः - पदवाच्यत्यागेऽन्तर्भावः संभवतीत्याह- अशक्यस्येति । चैत्रत्वादेरनुगमकमाह--तदनुगमकमिति, एककाले उभयशरीरावृत्ति यदुच्चारयितृशरीरजातित्वं तदेवोपलक्षणीभूतमनुगमकं तच चैत्रत्वाद्येव भवति चैत्रत्वस्यैकस्मिन् काले उभयशरीरावृत्तित्वात्, मनुष्यत्वादिकं तूमयशरीरवृत्त्येवेति तन्न ग्राह्यमित्यर्थः । चैत्रद्वयसत्त्वेपि तन्नमः पदोच्चारयितृत्वं त्वेकस्यैवैकस्मिन् काले संभव - तीति ज्ञेयम् । स्वोच्चारणेत्यत्र स्वत्वाननुगमेपि शक्तयैक्यं शक्तिवादोक्तरीत्या कर्तव्यमिति सूचयतिस्वत्वाननुगमेपीति ।
विशेषान्तरमाह - उपलक्षगेति, यत्र वेदेन नमःपदोच्चारणं विहितमस्ति तत्रैव नमःपदेन त्यागबोधो भवति नान्यत्रेति स्वोच्चारेणेत्यत्र वेदबोधितस्वोच्चारणेत्येवं वक्तव्यमित्यर्थः । उक्तस्य फलमाहअत इति । उक्ते हेतुमाह- योग्यतेति नमः पदस्य त्यागबोधने त्योग्यतास्त्येवेत्यर्थः । तत्र= यादृच्छिकत्यागे । तद्द्घटितेति- तदुद्घटितम् = यादृच्छिकत्यागविषयीभूतवाचकन्नादिपदघटितं यत् तत्पदम् = नमः पदं तच्छक्यं यत् पुरुषोपलक्षणरूपम् - वेदीयनमः पदोच्चारणं तस्याऽप्र'सिद्ध्या=असत्त्वात् ' अन्नं नमः ' इत्यादौ नमः पदस्य त्यागावाचकत्वं प्राप्तम् - वेदबोधितं यत् नमःपदोच्चारणं तत्कर्तृत्वोपलक्षितपुरुषोच्चारितस्यैव नमःपदस्य त्यागबोधकत्वादित्यर्थः । अत एवेति - पुरुषोपलक्षणीभूतोच्चारणे वेदीयत्वविशेषणप्रवेशादेवेत्यर्थः । गौरवितवृत्तित्वम् = पूज्यवृ
" Aho Shrutgyanam"
S
66

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668