Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
अथ सप्तम
आधारसप्तम्या आधेयत्वमर्थस्तस्य क्रियायामन्वयः । आधाराधेयभावश्व न संयोगादिरूप संबन्धात्मकः - कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् अपि तु पदार्थान्तरमेव स च संबन्धविशेषावच्छिन्नः - संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्तातिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तं समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव । न च समवायस्यापि संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः, तथा सति तुल्ययुक्वाऽधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्ध आधेये च प्रतियोगित्वामेति संबन्धवैलक्षण्यानातिप्रसङ्गः- आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते ? तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात् ।
क्रमप्राप्तं सप्तम्यर्थनिरूपणमारभते- 'आधारेति । आधारस्यैवाधिकरणत्वादधिकरणे च सूत्रकृता सप्तम्या विहितत्वादुच्यते- आधारसप्तम्या इति । तस्य = आधेयत्वस्य । ' स्थाल्यां पचति इत्यादी पाकादिक्रियायां स्थाल्यायाधेयकत्वं स्पष्टमेव ' भूतले वर्तते घटः' इत्यादी क्रियायां सप्तम्यर्थान्वयव्यवस्थां स्वयमेवाग्रे अथेत्यादिना प्रतिपादयिष्यतीति ध्येयम् । आधेयत्वं च वृत्तित्वमेवेति ' भूतले घटः ' इत्यस्य भूतलवृत्तिर्घट इति शाब्दबोधः संपन्नः । आधाराधेयभावमाह - आधारेति । सः = पदार्थान्तरभूत आधाराधेयभावः । बदरकुण्डयोराधाराधेयभावः संयोगसंबन्धावच्छिन्नः- कुण्डबदरयोः संयोगस्यैव सत्त्वात् । घटतद्रूपयोराधाराधेयभावः समवायसंबन्धावच्छिन्नः - तयोः समवायस्यैव संत्रम्यत्वात् । पक्षान्तरमाह- अथवेति । उक्तातिप्रसङ्ग भिया=बदरस्य कुण्डाधारताप्रसङ्गवारणाय, संयोगसंबन्धावच्छिन्नाधारत्वस्यातिरिक्तत्वेन तत् कुण्डे एव स्वीक्रियते न बदरेपि येन बदरस्य कुण्डाधारत्वं प्रसज्येतेत्यर्थः । ननु यदि समवायसंबन्धावच्छिन्नमाधारत्वं समवायस्त्ररूपमेव तदा पटतद्रूपयोः समवायस्य तुल्यत्वादेव रूपस्यापि पटाधारत्वं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह - तथा सतीति । नन्वाधारताऽऽधारेऽनुयोगित्वरंबधेन वर्तते आधेये च प्रतियोगित्वसंबन्धेनेति संबन्धवैलक्षण्यात् = अनुयोगित्वप्रतियोगित्वरूपसंबन्धयोर्वैलक्षण्यमस्ति तत्राधारतानुयोगिन एकाधारत्वं स्वीक्रियते इति नाधारताप्रतियोगिनो रूपादेः पटायाधारताप्रसक्तिरित्याशयेनाह - यदीति । उत्तरमाह- तदेति, तद्वैलक्षण्येन = अनुयोगिता प्रतियोगित्वयोर्वैलक्षण्येन -- समवायस्यानुयोगित्वमाधारे प्रतियोगित्वं चाधेये तत्र समचायानुयोगिन एवाधारत्वस्वीकारान्न रूपस्य पदाधारताप्रसक्तिः, एत्रमेत्र कुण्डबदरादिसंयोगस्थलेपि न बदरादेः कुण्डाधारताप्रसक्तिरस्तीति संयोगसमवायाद्यतिरिक्ताधारत्वसंबन्वस्वीकारो व्यर्थ एवेत्यर्थः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668