Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव० कोव्याचार्य
वृत्ती
युगपदुपयोगनिरास:
॥८७६॥
॥८७६॥
अन्तोमुहत्तमेव य कालो भणिओ तहोवओगस्स। साईअपजवसिउत्ति नत्थि कत्थइ विणिहिट्ठो ॥३७७०।। जह सिद्धाईयाणं भणियं साईअपज्जवसियत्तं। तह जइ उवओगाणं हवेज तोहोज ते जुगवं ॥३७७१॥ कस्स व नाणुमयमिणं जिणस्स जइ हुन्ज दोवि उवओगा। नूणं न हुन्ति जुगवं जओ निसिद्धासुए बहुसो॥ नवि अभिनिवेसबुद्धी अम्हं एगंतरोवओगम्मि। तहवि भणिमो न तीरइ जं जिणमयमन्नहा काउं॥३७७३॥ जइ नन्नुन्नावरणं नाकारणया कहं तदावरणं । एगंतरोवओगे जिणस्स? तं भण्णइ सहावो ॥३७७४॥ परिणामियभावाओ जीवत्तंपिव सहाव एवायं। एगंतरोवओगो जीवाणमणण्णहेउत्ति ॥३७७५॥
'रिजु' इत्यादि ॥ योगनिरोधप्रामयत्नकृतोत्पन्ननिविडात्मप्रदेशधनः 'ऋजुश्रेणीप्रतिपन्नः' ऋजुश्रेण्यभिमुखः एकेनैव समयेन सिद्धयति, अत एवाह-'समयपदेसंतरं अफुसमाणो'त्ति कालतः समयान्तरमस्पृशन क्षेत्रतस्तु प्रदेशान्तरमस्पृशन्, अस्पृशद्गत्याचिन्त्ययेति भावना, किंविशिष्ट इत्याह-साकारोपयोगयुक्तः, कुत एतदित्यत आह, यतः-'सव्वाओं' इत्यादि स्पष्टा । अस्मा. चार्यश्यामप्रणीतात् साकारोपयोगविशेषणादन्याऽपि विप्रतिपत्तिर्नेति, आह च-'एवं चे' त्यादि ॥ एवं च साकारोपयोगविशेषणाद् गम्यते, किमिव ?, आह-'ध्रुवं' निश्चितं 'तस्य' सिद्धस्य तरतमयोगोपयोगता, अन्यस्मिन् काले साकारोपयोगोऽन्यत्र कालेऽनाकारोपयोग इति, विपक्षे बाधामाह-युगपद्-एकस्मिन् काले साकारानाकारोपयोगद्वयभावे साकारविशेषणमयुक्तं भवेत् श्यामाचार्यस्य, न च प्रलयेऽपि तद्वचोऽन्यथा, तस्य सातिशयत्वात् गणधरवाक्यवत् ॥ 'अहं' इत्यादि । अथैतत्परिजिहीर्षोर्भवतो | मतिः-सर्वमेव ज्ञानं 'से' तस्य साकारमतोऽदोष इति, इष्यत एवास्माभिः साकार इति विशेषणं, अस्माकं तदनुसारित्वात् , तथा च
Loading... Page Navigation 1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496