Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 439
________________ कालकरण विशेषाव कोट्याचार्य ॥९३१॥ ॥९३१॥ NAGARAGAR पक्खतिहओ दुगुणिया दुरूवरहिया य सुक्लपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रत्ति ॥४०९२॥5 सउणि चउप्पय नागं किंथुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणी सेसं तियं कमसो॥४०९३॥ 'ज'मित्यादि गतार्था, नवरं कालत्वेन ॥ 'अहवेत्यादि । अथवा कालकरणं सत्तविहं बवादि, तच्च ज्योतिष्कगतिविशेषेण, * तत्र सप्तविधं चरं, स्थिरं तु चतुर्विधं, तद्यथा-'बव'मित्याहि सप्तविधं स्पष्टम् । इह चैतद्विधिः-'पक्ख'इत्यादि गाथाई स्पष्ट, प्रति| पक्षण भावना-कृष्णचतुर्दशी द्विगुणिता २८ सप्तभिर्भागे हृते न किञ्चिदास्त इति सप्तमं करणं भवति विट्ठी, एवं शुक्लपक्षेपि, यदि ४ | नाम रूपद्वयं द्विगुणराशेः पात्यते, तथा 'तं चिय रूवाहियं रत्तिति तदेव सप्तभागहृतलब्धं रूपाधिकं सद्रात्रौ करणं भवति, बब| मित्यर्थः ।। स्थिरमाह-'सउणी'त्यादि । इह च मासान्मासादहुलचउद्दसिरतिं सउणि पंचदसीए दिवसतो चतुष्पदं रयणीए णागं पडिवदिवसे किंथुग्धं, तओ चलाणि सत्त कमेण हुंति, एतदुक्तं भवति-अहोरत्तमहोरत्तं दोहिं२ गच्छद, मासच्छेदे सोलसपहरा सउणीयादीहिं ॥ अथ भावकरणमाह भावस्स व भावेण व भावे करणं च भावकरणंति । तं जीवाजीवाणं पज्जायविसेसओ बहुहा ॥४०९४॥ अपरप्पओगजं जं अजीवरूवाइपज्जयावत्थं । तमजीवभावकरण तप्पजायप्पणावेक्वं ॥४०९५॥ को दव्ववीससाकरणओ विसेसो इमस्स? नणु भणियं । इह पज्जायावेक्खा दव्वट्ठियनयमयं तं च ॥४०९६॥ इह जीवभावकरणं सुयकरणं नोसुयाभिहाणं च । सुयकरणं दुवियप्पं लोइयलोउत्तरं चेव ॥४०९७। बद्धमबद्धं च पुणो सत्यासत्थोवएसभेयाओ। एकेक सद्दनिसीहकरणभेयं मुणेयव्वं ॥४०९८॥ SARAMMARRORAK

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496