Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य |
वृत्तौ
॥९४७॥
परिणामोऽनन्यः । पश्चार्द्धव्याचिख्यासयाऽऽह- 'तेणे' त्यादि ॥ 'तेण' यस्मात् 'आता' आत्मा तथा सामायिकं चशब्दात्करणं च एतानि त्रीण्यपि वस्तूनि न भिन्नानि न युतायुतानि, विवक्षयेति शेषः । 'नग्वि'त्यादि स्पष्टम् || 'जती' त्यादि गतार्थम् । अपिच'सव्वं चिये' त्यादि गतार्था । अपिच - 'एग 'मित्यादि पुव्वद्धं स्पष्टं तद्यथा - धनुर्विध्यति धनुषा विध्यति धनुषो विध्यति धनुषि | विध्यति, तेन कारणेनादोषोऽयं यदेकं नाना स्यात्, विवक्षया च कारकप्रवृत्तेः । तथा च - 'कुंभोऽवी त्यादि ॥ कुम्भोऽपि घटोsपि | सृज्यमानः - उत्पाद्यमानः कर्माभिधीयते, निर्वर्त्यत्वात्, तथा कर्त्ता स एवत्ति स एव कुम्भः कर्त्ता भवति, तेनात्मना स्वयं भवने स्वतन्त्रत्वात्, तथा 'करणं चत्ति स एव करणमिति व्यपदिश्यते, पृथुबुध्नोदरादिनिष्पादने साधकतमत्वात् एवं 'नाणे' त्यादि स्पष्टम् । 'जह वा' इत्यादि । यथा वा श्रुतज्ञानादनन्यो ज्ञानी चतुर्दशपूर्वरादिर्निजोपयोगकाले एकोऽपि त्रिखभावो भवति, तथा ह्यहमात्मेति कर्तृत्वं, तस्यात्मा ज्ञायमानत्वेन विषयत्वात्तत्कर्म, श्रुतज्ञानं करणं, एवं सामायिकं करोमि त्रिस्वभाव इति, करणं व्याख्यातम् । दारं । भदंत इति सूत्रस्पर्शनं, तत्राह
भदि कल्लाणसुहत्थो घाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो सुहो य कल्लं किलारुग्गं ॥ ४१८२ ॥ तं तच निव्वाणं कारणकज्जोवयारओ वावि । तस्साहणमणसद्दो सद्दत्थो अहव गच्चत्थो ||४१८३॥ कलमणइत्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणावेह व जं तो कल्लाणो स चायरिओ ॥ ४१८४॥ अहवा कलसद्दत्थो संखाणत्थो य तस्स कल्लेति । सद्दं संखाणं वा जमणइ तेणं च कल्लाणो ॥४१८५ ॥ सुपसंसत्थो वाणिंदियाणि सुर्द्धिदिओ सुहोऽभिमओ । वस्सिदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥
भंतेशब्दार्थः
॥९४७॥
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496