Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 493
________________ विशेषान ० कोट्याचार्य वृत्तौ ॥९८५॥ २ श्रेयांसि बहुविघ्नानि न नाम किञ्चिदसाध्यं 39 ३ तप्पुब्विया अरया " वयसमणधम्मसंजम पिंडस जा विसोही ४. सर्वशकेवलज्ञान० ७ पंचविहे आयरिए ८ सा पुण दुविहा सिक्खा निप्फाइया य सीसा - (४) 35 ९ तवेण सुत्तेण सुत्तेण (३) १२ नामङ्गलत्वं शास्त्रस्य २४ नत्थि पुढवीविसिट्टो अन्नोन्नागाणं 22 २५ भावो विवक्षितक्रिया० ३६ उज्जुसुयस्स एगे 35 भामुjदमद ४८ पशवश्चाप्यनिवृत्त० ५२ अयोगं योगमपरै० (३) ५३ सीया साडी दीहं च ५८ उक्करयोकइयार ६३ अनंतभागहीणे वा १२१ अस्ति ह्यालोचनाशानं १२६ जे एवं जाणइ से १२७ सम्यग्दर्शनशानचा० संजोगसिद्धी " १२८ जे जत्तिया य हेऊ (१२९) सम्मद्दिट्ठी उ न कुण शिवमस्तु कुशास्त्राणां मिच्छुण्डाभिहयाणं काले सिक्ख नाणं " 33 वृत्तिसाक्षिणः 33 33 काले य भत्तपाणं एवं समायरंतो सयलसुरासुरपणमिय० सत्तट्ठभवग्गहण तत्थ य जरजम्मणम० 35 १२९ इथेयाइं चत्तारि भास. 23 33 39 35 १३५ नयणविसयमाणं० सीयाली मसहस्सा, जर जह समय समय एवं च सह नराणं, सह चैव य निद्दिट्टोο केसिंची सावित्तो लक्खदुगं छत्तीसं R उकोसे चिय दिवसे पंच सहस्सा दोलय पणयालीस सहस्सा तेत्तीस सहस्स तिन्नि य इयरस्स उ सव्वं चिय बयालीस लक्खा तावक्सेत्ता चउरो. १३६ जं जह सुत्ते भणियं - এ6 सम्म० उ० आराहप " बहुवयणेण दुवयणं १३२ जेणं जया मणूसा परमाणू तसरेणू १३३ उस्सेहंगुलमेगं आयंगुलेण वत्युं उस्सेहपमाणाओ. १३४ सीयालीस सदस्स पगवीसं खलु लक्खा 4:45.40% *% वृत्तिसाक्षिणः ।।९८५ ।।

Loading...

Page Navigation
1 ... 491 492 493 494 495 496