Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
वृत्ती
मिति, अत आ
विवक्ष्यते तदा भिमतः-अभ
विशेषाव नोसुयपच्चक्खाणं मूलुत्तरगुणविहाणओ दुविहं । सब्वे देसे य मयं इह सव्वं सव्वसदाओ॥४२५०॥
सर्वसापद्यकोट्याचार्य 'किं पुणे' त्यादि ॥ न च पृच्छानुत्थानं, भाष्यकाराद्युक्तेरनभिप्रेतत्वात् पृच्छोत्तरं, उच्यते-सर्वसावधयोगविरतिः सामायिक, योगपत्या| अथ सर्वशब्दस्य कोऽर्थः ? इत्येतदाशङ्कयाह-'सियते स तेण सव्वोत्ति 'सृ गतौ तस्यौणादिको वन्प्रत्ययः, सर्वशब्दो वा नि
ख्यान| पात्यते, स्रियते स इति सर्वः, स्रियते वाऽनेनेति सर्वः, सर्वेति तत्सर्व निरवशेष, योगमिति हृदयाकूतं, एवं तावत्सर्वस्य तत्वमुक्तं, शब्दार्थः ॥९५६॥ सर्व संपूर्णमखण्डं निरवशेष कृत्स्नमिति तु पर्यायाः, भेदान व्याचिख्यासुः प्रश्न कारयन्नाह-'कतिविधं सव्वं ति कियत्प्रकारं सर्व
द॥९५६॥ मिति, अत आह-'नाम'मित्यादि । नामठवणाओ गयाओ, व्यतिरिक्तद्रव्यसर्वमाह-'कसी'त्यादि ।। 'दव्वं ति इह यदाऽङ्गुल्यादि द्रव्यं स्वावयवैः संपूर्ण विवक्ष्यते तदा तत् कसिणं दव्वंति कृत्स्नं द्रव्यसर्वमुच्यते, सकलमित्यर्थः, तथा 'तद्देशो वा' अङ्गुलीद्रव्य| देशो वा 'विवक्षया' विवक्षामङ्गीकृत्य अभिमतः-अभीष्टः कृत्स्नद्रव्यसर्वतया, स्वावयवसंपूर्णतयाऽभिप्रेतत्वात् सकलाङ्गुलीद्रव्यवत् , एवमनयोद्वयोः पदयोश्चतुर्भङ्गी, सा चैवं, तथा चाह-दब्वे तद्देसंमि य अनेन प्रथम भङ्ग उक्तः, तथा सब्य असव्वे एवं चतुर्भङ्गो,
भावनीय इति वाक्यशेषः । एतदेव भावयन्नाह-सव्वा इत्यादि ॥ सर्वासर्वद्रव्ये ज्ञातम्-उदाहरणमङ्गुलीद्रव्यं, अनेन प्रथमतृतीयभङ्गहै कयोरर्द्धमर्द्धमागृहीतं, एवं पुनरपि वाच्यं, ततो द्वितीयचतुर्थयोरर्द्धार्द्धमागृहीतं, किंविशिष्टमङ्गुलीद्रव्यमित्याह-उक्तक्रमेण सम्पूर्ण देसूर्ण |
तथा, सम्पूर्णदेसूर्णति उत्तरार्द्धमङ्गीकृत्याह, 'देसम्मि यत्ति देसम्मि य सव्वासव्वे शब्दा असब्वे णातमंगुलीदव्वं, किंविशिष्टमित्याह| पव्वं पव्वेगदेसो य २ इदं द्रव्यसर्वम् । आदेशसर्वमाह-'आदेसों इत्यादि ॥ आदिश्यत इत्यादेशो-व्यवहारः, उपचार इत्यर्थः, स बहुतरे देशे गते स्तोके च देशे तिष्ठति सति प्रवर्त्तते, तथा प्रधानतरे गते अप्रधाने च देशे तिष्ठति सति प्रवर्तते, यथाक्रममुदाहरण
ARREARREAR
ALLSCRECORRHEARLOCAL
Loading... Page Navigation 1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496