Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोट्याचार्य
वृत्ती
॥९६०॥
GAGRICANCERICROCRICKS
'नाम' मित्यादि कण्ठं ॥ 'दव्व'मित्यादि पुब्बद्धं कण्ठं, तं दव्यजीवितं, अथवा द्रव्यस्य सचेतनाचेतनस्य जीवितम्-अवस्था तद्यथा
यावजीवअमृतं विपमित्येवमादि । दारं ॥ 'आउए' त्यादि ॥ तथा इहानादौ संसारे परिभ्रमतः सत्त्वस्य सामान्य प्राणधारणं-उदयानुदया- व्याख्या भ्यामविवक्षित प्राणधारणं 'ओहो'त्ति ओघजीवितमित्युच्यते, कथं सामान्यमित्याह-'आउस्सद्दव्वतया' आयुपः सद्भावमात्रद्रव्यतया आयुषः सम्बन्धीनि सन्ति च तानि द्रव्याणि चायुःसद्व्याणि तद्भावः तत्ता तया, नेहायुषः सामान्येन एकमपि समयमुच्यत
1 ॥१६॥ इति भावना, अनेन च सिद्धा एव मृता इति । द्वारं । तथा भूयतेऽस्मिन्निति भवो, भवोपलक्षितं जीवितं भवजीवितं, तच्चतुर्दा, किमुक्तं भवतीत्याह-नारकतियनरामराणां 'याऽवस्था' यदवस्थानं, प्रथमसमयादाचरमसमय इति वाक्यशेषः । दारं । 'तब्भवे'त्यादि ॥ तद्भवेनोफ्लक्षित जीवितं तद्भवजीवितं, यत् किंविशिष्टमित्याह-यत्तस्मिन्नेव तस्मिन्नेव च भवे उपपन्नानामौदारिकाणामेके|न्द्रियपञ्चेन्द्रियतियग्नराणां भवति, कायस्थितियोगात , एकेन्द्रियाणामनन्तानि भवग्रहणानि-तत्रैव तत्रवोत्पत्तेः, एतेषां तु सप्ताष्टौल | भवग्रहणानीति, परतो मुक्तिरवश्यं विजातीयभवनं वा, तिरश्चामिव, औदारिकग्रहणानारकादिव्युदासस्तेषां तत्रैवोत्पच्यभावात् , शेषाणि || | स्पष्टानि । इह च-'नर' इत्यादि । नरभवजीवितेनेहाधिकारः, मनुष्यस्यैव प्रव्रज्यासद्भावात् , एवं तावदत्र प्रक्रमे यद् ग्राह्यं यद्वा न ग्राह्यमित्यभिधाय प्रकृतमेवाह-अतो 'यावज्जीवामि' यावदिदमायुष्कं पालयामि तावत्सर्वं सावधं योगं प्रत्याचक्षेऽहमिति । अथेदानी यावच्छब्दार्थमाह-'जाव' इत्यादि ॥ यावदित्ययं ध्वनिस्विध्वर्थेषु, तद्यथा-परिमाणे मर्यादायामवधारणे चेति, प्रथममाह'जावज्जीवत्ति, किमुक्तं भवतीत्यत आह-जत्तियं मे जीवणपरिमाणं-आयुस्स परिमाणं तावन्तं कालं,परतो न विधिर्न प्रतिषेध इति । तथा-'जावज्जीव' मित्यादि ॥ इह यावजीवं, किमुक्तं भवतीत्याह-आरेण मरणमजायतो, न तत्कालं, न मरणादपि परतो, व्रत
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496