Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 476
________________ विशेषाव कोट्याचार्य वृत्तौ ॥९६८॥ SAHASRECORDCALOREOG साम्पतमनुमतिः कर्मबन्धाय साऽनेन निषिध्यते, आह च पश्चान-'अण्वि'त्यादि, गतार्थम् ॥ 'अहवा'इत्यादि ॥ अथवैषैव ४ प्रत्याख्यान भावना-प्राञ्चोदितपरिहारः, तथाहि-तदविरतिओ अतीतविसयाओ 'संपयं-अहुणा विरमेऽहमिति प्रतिज्ञायां विपर्ययो मृषावादः भंगाः अ8|कः ?, नैवेत्यर्थः, शुद्धिहेतुत्वात् 'संपतसावज्जादिवत्ति साम्प्रतं सर्वसावद्ययोगविरमण इव, तस्याप्युक्ता सा संख्येति व्यवस्थितम् ।। प्याद्यर्थश्च | अथोत्तरत्रापि सूत्रावयवसाधनार्थमिदमाह, इह च 'न समणु'इत्यादि ॥ अयं पूर्वार्धाभिप्रायः-न करेमि न कारवेमि न समणुजा ॥९६८॥ णामि इत्येतावता विवक्षितार्थसिद्धेः करेंतंपि अण्णमित्येतन कर्त्तव्यं, निष्फलत्वात् , उच्यते, नैतदेवं, तदभावे विवक्षितार्थासिद्धः, जा'तत् तस्मादिह सूत्रे संभावनेऽपिशब्दो वर्तते, यः किंविशिष्ट इत्याह-उभयशब्दयोः 'करेंतं अण्ण'मित्यनयोर्मध्येऽवस्था यस्य सः, तथाहि-'न क'इत्यादि ॥ 'अन्नंपी'त्यादि ॥ अस्य गाथाद्वयस्य यथासम्बन्धमक्षराणि नीयन्ते तथा सूत्रोपात्तादपिश(ब्दादन्यमिवात्मानमपि)ब्दादात्मानमिव परं सहसाकारादिना प्रवर्तमानं नानुजाने, एतदेवाहाऽऽद्यगाथाचरमाषयवेन-नाणुजाणे, अन्येन करणकारणे | अङ्गीकृत्याह-अपिशब्दात् करेंतं 'न' इति न समणुजाणे, एवं न कारतमपि । परंपरकमधिकृत्याह-अपि न कारयामीत्यस्यायमर्थःयथाऽहं न करोमि एवं करेंतमपि न कारयामि, तथा यथाऽहमेतं न कारयामि एवमेनमपि कारयंतं न कारयामि, अपि नाणुजाणा वेत्ति जहा नाणुजाणामि एवमणुजाणतंपि नाणुजाणामि, अत एवाह-'उव'इत्यादि । एवं सम्बो संगहिओ कर्तृक्रियापरम्परकः, ततो | यथाऽहं न करोमि अन्यं न कारयामि, यश्च कारयति तमपि न कारयामि, एवं यावदेवमेव ब्रुवन् दिवं गतः एवमहं नाणुजाणामि, अन्यं ६ नाणुजाणावेमि, जोऽवियऽणुजाणावेति तंपि नाणुजाणामीत्यादि, कर्तृपरम्पराविनाभूतः क्रियापरम्परक इति भूतं सफलमपिशब्दोपादानमिति स्थितम् ॥'न क'इत्यादि ॥'वा' अथवाऽन्यथा सफलोऽपिशब्दः, तथाहि-न करेंत समणुजागामि, एवं वर्तमानकालापेक्षं भणिते २०545 SCORECEM

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496