Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
तस्त्वभिधीयते यद् यथाभूतं, सम्यक्त्वात् चक्षुष्मद्धस्तिदर्शनवत् , अथवा अनन्ता अपि नया द्विधा वृत्तिमासादयन्ति-ज्ञाननययाचा द्रश्चारित्रनयश्च, तत्र
नयविचार: वृत्तौ नाणाहीणं सव्वं नाणनओ भणइ किंथ किरियाए ?। किरियाए करणनओतदुभयगाहो य सम्मत्तं ॥४३३४॥ ॥९७७॥ नायम्मि गेण्हियव्वे अगेण्हियवम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ।
९ि७७॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ नाओत्ति परिच्छिन्नो गेज्झो जो कज्जकारओ होइ । अग्गेज्झोऽणुवगारी अत्यो दव्वं गुणा वावि ॥४३३७॥3
जइयव्वंति पयत्तो कजो गेज्झम्मि गेण्डियन्वेत्ति । अग्गेज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥४३३८॥ इति जोत्ति एवमिह जो उवएसो जाणणा नओसोत्ति । सो पुण सम्मइंसणसुयसामइयाई बोद्ध ब्वो॥४३३९॥
सव्वेत्ति मूलसाहप्पसाहभेयाविसद्दओ तेसिं । किं पुण मूलनयाणं ? अहवा किमुताविसुद्धाणं ? ॥४३४०॥ सामनविसेसोभयभेया वत्तव्वया बहुविहत्ति । अहवा नामाईणं इच्छइ को क णओ साहुं ? ॥४३४१।। सोउं सद्दहिऊण य नाऊण य तं जिणोवएसेणं । तं सब्वनयविसुद्धंति सव्वनयसम्मयं जंतु ॥४३४२॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्टियं जं चरणनया३ति साहुत्ति ॥४३४३॥ सो जेण भावसाहू सम्वनयाजं च भावमिच्छति । नाणकिरियानओभयजुत्तोय जओ सयासाह ॥४३४४॥
ARRORSCORE-%%ESAK
MORAMANAKAM
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496