Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 489
________________ विशेषाव० कोव्याचार्य नयविचार वृत्ती ॥९८१॥ कंठं । किं कारणमित्याह-'सो'इत्यादि स्पष्टम् । सोतुमित्यादि प्रकृतम् ॥ अधुनाऽस्य शास्त्रस्य सर्वोपसंहाराय आत्मास्वातन्त्र्याविष्का रणाय चाह भाष्यकार:-'इय'इत्यादि । 'इय' एवं 'कतपवयणप्पणामों इत्यादिभाष्येण 'परिसमापितं' परिसमाप्तिमानीतमिदं-सामायिकमिति बुद्धिस्थं निर्दिशति, किं सूत्रतो ?, नेत्याह-अर्थतो, व्याख्यानमित्यर्थः, किं प्रपञ्चेन?, नेत्याह-समासेन' संक्षेपेण, एतावन्मात्रशक्तिकत्वान्मम, किं कारणमेतदेव ?, यतः 'विस्तरतः' अशेषपर्यायतः 'केवलिनः' सर्वज्ञाः सर्वदर्शिनः पूर्व| विदोवा प्रकर्षेणास्वार्थ भाषयन्त इति । अथेदानीमस्य सूत्राभ्यामधीतस्य सतो यद्विनेयेषु फलमुपजायते तदुपदिदर्शयिषुराह-सव्वा' इत्यादि ॥ तत्र 'भाष्यं सामायिकस्य श्रुत्वा' सामायिकस्यैनां वृत्तिं श्रुत्वा, किंविशिष्टामिमामित्याह-'सर्वानुयोगमूलं सर्वानुयोगस्य कारणं, किमत आह-भवति संपद्यते, कः ?-'योग्य' भव्यः, कुत इत्याह-'परिकम्नितमती' ति एतत्परिकर्मितमतित्वात् , एतत्प्रबोधितबुद्धित्वात् , कस्य योग्यो भवतीत्यत आह-'शेषानुयोगस्य' दशवैकालिकाचाराद्यनुयोगस्येति ॥ ॥९८१॥ भाष्यं सामायिकस्य स्फुटविकटपदार्थोपगूढं यदेतत्, श्रीमत्पूज्यैरकारि क्षतकलुषधियां भूरिसंस्कारकारि । तस्य व्याख्यानमात्रं किमपि विदधता यन्मया पुण्यमाप्त, प्रेत्याहं दाग लभेयं परमपरिमिता प्रीतिमत्रैव तेन ॥१॥ ॥ इति कोट्याचार्यकृता टीका समाप्तेति ॥ ॥ श्रीरस्तु ।। ग्रन्थाग्रमस्यां त्रयोदश सहस्राणि सप्तशताधिकानि ॥ ॥ ग्रं. १३७००॥ मूलग्रन्थानम् ४८२२ ॥ 4%AAAAA%२२

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496