Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
प्रतिक्रमाम्यादेरर्थः
॥९७४॥
विशेषाव०४
कं निन्दामि गर्हामीति, आह च-'कि' मित्यादि ॥ किंविशिष्टं ?-अतीतसावद्यकारिणमश्लाघ्यं, तथा 'अत्ताणं ति अत्ताण-अविकोट्याचार्यद्यमानत्राणं, तथा 'अतण'ति सततगमनशीलं, अथवा सावजं आत्मविशेषणमेव, तथा 'अतीतयोग्य' तथाऽतीतकल्पं, किं ?, वृत्ती वक्ष्यति क्रियां, अहवा सावजमतीतजोगति, किंविशिष्टं ?-पश्चानुपूर्व्याऽऽह-'अतणं सततभवनप्रवृत्तं, तथा आत्मत्राणं तद् यथा
शिरस्त्राणं तथा 'अश्लाघ्य' अश्लील, तथा सावजकारिणं, तथाऽतीतं, दुःखहेतुमित्यर्थः, किमतः क्रियामाह-कुत्सामि निन्दामि ॥९७४॥
गरहामि अप्पाणं, किंविशिष्टं ?-अतीतसावद्यकारिणं, अत एवाह-'अश्लाघ्यं' अश्लीलं तथाघ्राणं असतं-सततगमनशीलं, अथवा 'सावध' सपापमात्मानं, तथाऽतीतयोग्य-अतीतकल्याणं, अथवा 'सावजमतीतजोगति, एवं निन्दामि गरहामि, किंविशिष्टमित्याहपच्छाणुपुवीए अतणं सततभवनशीलं आत्मत्राणं शिरस्त्राणवत् अश्लाघ्यं सावजकारिणं सातातीतं दुःखमित्यर्थः ।
विविहं विसेसओ वा भिसं सिरामित्ति वोसिरामित्ति । छडेमित्ति जमुत्तं तमेव समईयसावज्जं ॥४३२२॥ मांसाइविरमणाओ जहेह भणियम्मि वोसिरामित्ति । तप्पडिवक्खच्चाओ गम्मइ सामाइएऽवेवं ॥४३२३॥ सम्मत्ताइमयं तं मिच्छत्ताईणि तम्विवक्खोऽयं । ताण विवक्खो गम्मइ पभासिए वोसिरामित्ति ॥४३२४॥ अहवाऽतिच्छियसावजजोग पच्छित्तसंगहत्थाय । संखेवओ विहाणं निंदामिचाइसुत्तम्मि ॥४३२५॥
निंदागरहग्गहणादालोयणपडिक्कमोभयग्गहणं । होइ विवेगाईणं छेयंताणं विसग्गाओ॥४३२६।। | 'विविह' मित्यादि स्पष्टा । तदेवं सतात्पर्य सूत्रं व्याख्यातं, इह च सर्वसावद्ययोगविरतेः प्रत्याचक्षेऽहं इति शाब्देन & न्यायेन वैपरीत्याशङ्कामाशङ्कयाह गुरुः-तन्नेत्यादि ।। 'मांसादी' त्यादि ।। यथा इह मांसादिविरमणे भणिते 'वोसिरामिति
SARKARI
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496