Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥ ९७३ ॥
वयणो, अणेण य सव्वकिरियावसाणे पञ्चप्पणं भणितं, एषा स्थितिरनेनोक्तेति ॥
नेयं पडिक्कमामित्ति भूयसावज्जओ निवत्तामि । तत्तो य का निवत्ती ? तदणुमईओ विरमणं जं ॥ ४३१५ ॥ निंदामित्ति दुछे गरिहामि तदेव तो कओ भेओ । भण्णइ सामण्णत्थाभेए दिट्ठो विसेसत्यो ।। ४३१६ ॥ जह गच्छइत्ति गो सप्पइत्ति सप्पो समेऽवि गचत्थे । गम्मइ विसेसगमणं तह निंदागरहणत्थाणं ॥ ४३१७॥ सप्पञ्चक्ख दुर्गुछा तह निंदामित्ति गम्मए समए । गुरुपञ्चक्ख दुगुञ्छा गम्मइ गरिहामिस देणं ॥ ४३१८॥ एगत्थोभयग्रहणं भिसादरत्थं च जमुदियं होइ । कुच्छामिं कुच्छामिं तदेव निंदामि गरिहामि ॥ ४३१९॥ भिसमायरओ व पुणो पुणो व कुच्छामि जमुदियं होइ । पुणरुत्तमणत्थं वेह नाणुवादादराईसु || ४३२० ॥ किं कुच्छामsप्पाणं अईयसावज्जकारिणमसग्धं । अत्ताणमयणमहवा सावज्जमईयजोगंति || ४३२१॥
'नेय' मित्यादि पुव्वद्धं स्पष्टं, आह - ततः का निवृत्तिः १, तस्य कृतत्वात् उत्तरं गतार्थम् । 'निन्दामी 'त्यादि । कोऽर्थः ?, जुगुप्से, तदेवं चोक्तं भवति गर्हामि, आह- ततोऽनयोरर्थतः को भेदो ?, भण्यते - सामान्यार्थाभेदेऽपि विशेषार्थ इष्टः । कथमित्यत्र दृष्टान्तमाह - ' जहे' त्यादि स्पष्टो दृष्टान्तः । तथाहि - 'सप्प' इत्यादि ॥ तथा स्वप्रत्यक्षा या जुगुप्सा सा समये निन्दोच्यते, गुरुप्रत्यक्षा तु गर्दा । अथवा 'एगत्थो' इत्यादि ॥ एकार्थ च तदुभयं च निन्दागर्हालक्षणं एकार्थोभयं तस्य ग्रहणं भृशादरार्थ, यदुक्तं भवतिकुच्छामि २, तदेवोक्तं भवति - निन्दामि गर्णामि || 'भिस' इत्यादि पुव्वद्धं उक्तार्थ, आह एवं पुनरुक्तमेतत् तस्यैव भगनात्, उच्यते - 'पुण' इत्यादि, उक्तञ्च - " अनुवादादरवीप्साभृशार्थविनियोग हेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥१॥"
प्रतिक्रमा| म्यादेरर्थः
॥९७३ ॥
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496