Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 474
________________ विशेषाव कोट्याचार्य वृत्तौ ॥९६६॥ अपि अप्पयंपिव सहसाकार (इणा पयत्ततं । इह सम्वो संगहिओ कत्ताकिरिया परंपरओ ||४२९३॥ न करितं वा भणिए अविसद्दा न कयवंतभिचाई । समईयमागमेस्सं तह न करिस्सं तमिच्चाई ॥ ४२९४ ॥ सव्वं पचक्खामित्ति वा तिकालोवसंग होऽभिमओ । अविसद्दाओ तस्सेव कत्तकिरियाभिहाणंति ||४२९५॥ एवं सव्वस्सा से सविसयओतीयणागएसुंपि । पावइ सव्वनिसेहो भण्णइ तं नाववायाओ ॥४२९६ ॥ भूयस्स पडिक्कमणाभिहाणओऽणुमइ मेत्तमागहियं । जावज्जीवग्गहणा देसस्स य मरणमज्जाया ||४२९७ ॥ अहवा जावज्जीवग्गहणाओऽणागयावरोहोऽयं । संपइकालग्गहणं न करेमिच्चाइवयणाओ ।।४२९८ ।। भूयस्स पडिक्कमणाइणा य तेणेह सव्वसद्दोऽयं । नेओ विसेसविसओ जओ य सुत्तंतरेऽभिहियं ।। ४२९९ ।। समईयं पडिकमए पच्चुप्पण्णं च संवरेइत्ति । पञ्चक्खाइ अणागयमेवं इहइंपि विज्ञेयं ॥ ४३००॥ 'करणे' त्यादि । इक्केक्कं न करेइ न कारवेइ करेंतं नाणुजाणाइ योगं प्राणातिपातादिपञ्चकविषयं करणत्रयेण करणभूतेन न करोति, एतदुक्तं भवति यत्तन करोति तन्मनसा वाचा कायेन, एवं न कारयत्यपि, अननुज्ञानमपि, एवं वर्त्तमाने काले नव भवन्ति, एवमतीतेऽपि नव, एस्सेऽवि णवत्ति सत्तावीसं, अत एवाह - ' तिघणसंखियं'ति त्रयाणां यो घनस्तत्संखियं - संख्याप्रमाणमृषीणांसाधूनां प्रत्याख्यानं भवति, एतत्संख्यायां युक्तिमाह - 'सर्वप्रत्याख्यानस्य' निर्विकल्प प्रत्याख्यानस्याधिकृतत्वात् गृहस्थानां पुनः सप्तचत्वारिंशदधिकं शतं भवति, प्रत्याख्यानस्येति शेषः, कथं ?, तदुच्यते यत्तन्न करोति तत्स्यान्मनसा करणभूतेन, स्याद्वाचा, स्यात्कायेन, स्यात्मनसा वाचा, स्यान्मनसा कायेन, स्याद्वाचा कायेन, स्यात् त्रिभिरपीति करणैर्न करोमीत्यत्र सप्त लब्धाः, एवमेतान्येवमेव न प्रत्याख्यान भंगा: अ प्याद्यर्थव ॥९६६॥

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496