Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 473
________________ विशेषाव कोव्याचार्य वृत्ती ॥९६५॥ AC%ACROGRAA%ERS एवं कर्ता कर्म करणमिति कोऽयममीषां विभागः१, उच्यते-भणितमसकृदेतत्, तथा हि तस्यैव पर्यायान्तरविशेषणाददोषः॥ अथ प्रत्याख्यान (पर्यायान्तरतां दर्शयन् दृष्टान्तमाह-) एकंपी' त्यादि पूर्वाद्धं स्पष्टं, पच्छद्धे अहमिति कर्ता तदात्मविषयं ज्ञानं करणम् । अथ प्रथम | भंगा: अव्याख्याननिगमनेन संबद्धया गाथया प्रक्रमते-'स ये' त्यादि ।। स च सावद्यो योगो हिंसादिकः, आदिशब्दान्मृषादि, तकं सर्व प्याद्यर्थश्च न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । इह च ॥९६५॥ करणतिगेणेकेक कालतिगे तिघण२७संखियमिसीणं । सव्वंतिजओ गहियं सीयालसयं पुण गिहीणं ॥४२८शाद सीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो सामाइयकुसलो सेसा सव्वे अकुसला उ॥४२८४॥ केइ भणंति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं न जओ निद्दिढ़ पन्नत्तीए विसेसेउं ॥४२८५॥ तो कह निज्जुत्तीएऽणुमइनिसेहोत्ति सो सविसयम्मि । सामण्णेणान्नत्थ उ तिविहं तिविहेण को दोसो ? ॥ पुत्ताइसंतइनिमित्तमेत्तमेकारसी पवण्णस्स । जम्पंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंति ॥४२८७॥ जुत्तं संपयमेस्सं संवरणं कहमतीयविसयं तु । कहमउणपत्रमेयं ? कए व न कहं मुसावाओ? ॥४२८८॥ निंदणमईयविसयं न करेमिच्चाइवयणओभिहियं । अणुमइसंवरणं वाऽतीतस्स करेमि जं भणियं ॥४२८९।। अहवा तयविरईओ विरमे संपयमईयविसयाओ। संपइसावजा इव पवज्जओ को मुसावाओ? ॥४२९०॥ न समणुजाणेति गए करेंतमण्णंपिज सुएऽभिहियं । संभावणेऽविसद्दो तदिहोभयसद्दमज्झत्थो ॥४२९१॥ न करेतंपित्ति न कारवेंतमवि नावि याणुजाणंतं । न समणुजाणेभि न कारयामि अवि नाणुजाणामि॥ , POORRECEREMOIRACTOR

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496