Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 471
________________ योगकरणव्याख्या वृत्ती ॥९६३॥ विशेषाव० एकपि सव्वकारगपरिणामाणन्नभावयामेइ ।नाया नाणाणन्नो जह विण्णेयाइपरिणामं ॥४२८१॥ कोट्याचार्य स यसावज्जो जोगो हिंसाईओ तयं सयं सव्वं । न करेमि न कारवेभि य न याणुजाणे करतम्पि ॥४२८२।। ___ 'पञ्चे'त्यादि ॥ पञ्चक्खामीति, अत्र कर्ता 'मतः' अभीष्टः, कथं ? उच्यते-उत्तमपुरुषैकवचनाद्, व्याकरणतन्त्रसिद्धत्वात् , | करोमीति वचनात् । दारं । अथ सूत्रोपात्तानां चतुणां विवक्षितपदानां व्याख्यानार्थमाह गाथापश्चाद्धेन-तिस्रो विधा यस्यासौ त्रिविधो ॥९६३॥ मतोऽधिकृत इति यावत् , कोऽसावन्यपदार्थाभिधेयः १ इत्यत आह-'योगः' कायवाङ्मनःप्रवृत्तिभाव इति भावः ॥ 'त'मित्यादि । तं योगं त्रिविधं इह सूत्रे प्रत्याख्येयत्वेन कर्मभावात् , द्वितीयया निर्दिशतीति शेषः, तदनेन तिविधंति व्याख्यातं, तिविहेणंति व्याचिख्यासुराह-तिस्रो विधा यस्य तत्त्रिविधं, करणमित्यद्याप्यप्रकाश्याभिप्रायः तेण तिविहेणं, इह च-'तेणे'त्यादि पुब्बद्धं कंठं, ४ सम्यगजानानः पृच्छनि केन त्रिविधेन?, मणिते सिस्सेण गुरू भणइ-'मणेण' व्यापाररूपेण, एवं वाचा कायेन । अथ त्रिविधकरणप्रभे दव्याख्यानार्थमाह-'मणण'मित्यादि ॥ मननं मन्यते वाऽनेनेति मनः, तच मनोद्रव्यतस्तावत् तद्योग्यलोकापन्नपुद्गलात्मकं, भावमनस्तु मन्ता जीवः ॥ 'वयण'मित्यादि स्पष्टा ॥ 'जीव'इत्यादि । 'चिञ् चयने' चयनं चीयते वाऽयमिति 'निवासचितिशरीरोपसमा| धानेष्वादेश्च क' इति कायः, जीवस्य निवासात् , तथा पुद्गलानां चयात् पुद्गलानामेव केषाश्चिच्छरणात् अवयवसमाधानात् , स च द्रव्यकायो, भाव कायश्च 'तज्जोग्ग' इत्यादि । पयोगपरिणता तदभिमुखाः, शेषं स्पष्टम् । अतस्तदेव प्रागुक्तं निगमयन्नाहतेणे' त्यादि ॥ तेन त्रिविधेन करणेन मनसा वाचा कायेन, किमत आह-तयं पुवाधिगयं तिविहं सावज जोगं न करोमिच्चादि संबज्झइ । व्याख्यान्तरमधिकृत्याह-'पुव्वं वे' त्यादि । अथवा यत्पूर्वोदिष्टमालापकद्वयं तिविहं तिविहेणंति सूत्रे, तत्रा

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496