Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
566
विशेषावक कोट्याचाये
वृत्ती
॥९६२॥
55ARLSO
तेणेति साधकतमं करणं तइयाभिहाणओऽभिमयं । केण तिविहेण भणिए मणेण वायाए कारणं ॥४२६७॥ योगकरणमणणं व मन्नए वाऽणेण मणो तेण दव्वओतं च । तज्जोग्गपोग्गलमयं भावमणो भण्णए मंता ॥४२६८।। व्याख्या वयणं वागुच्चए वाऽणएति वायत्ति दव्वओ सा य । तज्जोग्गपोग्गला जे गहिया तप्परिणया भावे ॥४२६९॥ जीवस्स निवासाओ पोग्गलचयओयसरणधम्माओ।काओऽवयवसमाहाणओय सो दव्व-भावमओ॥४२७०॥
॥९६२॥ तज्जोग्गपुग्गला जे मुक्काय पओगपरिणया जाव। सो होइ दव्वकाओ बद्धा पुण भावओकाओ॥४२७१॥ तेण तिविहेण मणसा वाया काएणं किं ? तयं तिविहं १ । पुवाहिगय जोगं न करेमिच्चाइ सावज्ज ॥४२७२॥ पुव्वं व जमुद्दिट्ट तिविह तिविहेण तत्थ करणस्स। तिविहत्तणं विवरियं मणेण वायाए कारणं ॥४२७३॥ तिविहमियाणि जोगं पञ्चक्खेयमणुभासए सुत्तं । किं पुणरुक्कमिऊणं जोगं करणस्स निद्देसो ? ॥१२७४।। तो न जहुद्देसं चिय निद्देसो भण्णए निसामेहि । जोगस्स करणतंतोवदरिसणत्थं विवजासो ॥४२७५॥ देसियमेवं जोगो करणवसो निययमप्पहाणोत्ति । तन्भावे भावाओ तदभावे वप्पभावाओ॥४२७६।। तस्स तदाधाराओ तकारणओ य तप्परिणईओ । परिणतुरणत्यंतरभावाओ करणमेव तओ॥४२७७॥ एत्तोच्चियजीवस्सवि तम्मयया करणजोगपरिणामा । गम्मइ नयंतराओकयाइ समए जओऽभिहियं ॥४२७८॥ आया चेव अहिंसा आया हिंसत्ति निच्छओ एस । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो॥४२७९॥3 आहेगत्ते कत्ता कम्मं करणंति को विभागोऽयं? । भण्णइ पज्जायंतरविसेसणाओ न दोसोत्ति ॥४२८०॥ द
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496