Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
योगकरणव्याख्या
| ॥९६१॥
विशेषावर
भङ्गभयात् , अवधारणेऽपि यावदेवेहजीवनं तावदेव प्रत्याचक्षेऽहं, न तु परतः ॥ तदेवं यावज्जीवमिति व्याख्याते पर आह-'जावे'कोट्याचार्य
त्यादि । तदेवमुक्तेन शब्दविधिना यावजीवं वक्तव्ये प्राप्ते कहं ? जावजीवाए, भणियं भगवता इत्येतावान् वाक्यशेषः, उच्यतेयावजीवाए भणतो भगवतो लिंगवचासोऽभिप्पेतो । भाव इत्यत्र वाशब्दः परिहारान्तराभिधानार्थः, अथवा तदेवं यावज्जीवं पत्ते
| यावजीवाए कस्मादभिहितमिति चेदुच्यते-भावप्रत्ययतः कारणात् 'यावज्जीवता' यावजीवनभावो यावज्जीवता तया यावज्जीवन॥९६१॥
तया, एतदुक्तं भवति-यावज्जीववक्तव्ये भावप्रत्ययद्वारायाततालाक्षणिकवर्णलोपं कृत्वा सूत्रमुक्तं भगवता यावज्जीवाए। तथा चैतदेव | व्याचिख्यासुराह-'जाव' इत्यादि ॥ यावज्जीवतया इति स्थिते वण्णलोवाओ, किमत आह-जावज्जीवाए, भगवया भणितमिति
शेषः, तथा 'जाव'इत्यादि । 'का पुणे' त्यादि । अथवा यावज्जीवं वक्तव्ये प्राप्ते यावज्जीवो यस्यां सा यावज्जीवेति बहुव्रीहिः, | 'तुः' पूरणार्थः, का पुनः साऽन्यपदार्थाभिधेया संबध्यते ?, प्रत्याख्यानक्रिया। प्रकृतं दर्शयन्नाह-'तया इत्यादि, अस्याक्षरघटना, हैं तया यावज्जीवाए पच्चक्खाणकिरियाए करणभूयाए अहं सव्वं सावज इतिशब्दोपप्रदर्शनाद् योगं पच्चक्खामि ॥ प्राकृतशैल्योपदर्श
नार्थमप्याह-'जीवण'मित्यादि ॥ अथवा यावज्जीवा, किमुक्तं भवतीत्यत आह-जीवणं जीवा, दशविधप्राणानुभूसिरित्यर्थः, सा च | पूर्ववत् विकल्पत्रयात् , ताए पाययवयणे जावज्जीवाए, सव्वं सावज्जं जोगं पच्चक्रवामीति वक्कसेसो, एवं यावज्जीवं पत्ते भगवता | ततिया इयं सूत्रे उपाति पौर्वापर्यं ॥ अथैतावति निरुत्सुकीभूतत्वादिदमपरमाह
पच्चक्खामित्ति मओ उत्तमपुरिसेगवयणओकत्ता। तिण्णि विहा जस्सतओतिविहो जोगोमओऽहिगओ॥ तंतिविहं विइयाए पञ्चक्खेयमिह कम्मभावाओ। तिणि विहा जस्स तयं तिविहं तिविहेण तेणंति । ४२६६॥
WAHARASHTRA
BEAUCRORECASSACRECOG
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496