Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव० कोट्याचार्य
HORSCIEN
यावजीवव्याख्या
वृत्ती
॥९५९॥
॥९५९॥
COURSESCOO
नरभवजीवियमहिगय विसेसओ सेसयं जहाजोगं । जावज्जीवामि तयं ता पञ्चक्खामि सावज्जं ॥४२५८॥ जावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीवं जीवणपरिमाणं जत्तियं मेत्ति ॥४२५९॥ जावज्जीवमिहारेण मरणमज्जायओम तकालं । अवधारणेवि जावज्जीवणमेवेह न उ परओ।।४२६०॥ जावज्जीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पचयओ वा जा जावज्जीवया ताए ॥४२६१॥ जावज्जीवतया इति जावज्जीवाएँ वण्णलोवाओ। जावज्जीवो जीसे जावज्जीवाऽहवा सा उ ॥४२६२॥ IG का पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएँ अहं पचक्खामित्ति सावज्जं ॥४२६३॥ जीवणमहवा जीवा जावज्जीवा पुरा व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥४२६४॥
'जीवोत्ती'त्यादि । इह जीवेत्यनेन शब्देन 'गृहीतं' उपात्तं सूत्रे सूत्रकारेण, किमत आह-'जीवन' जीवनक्रियामात्र, अत्र | च जीवनं प्राणधारणं जीवितमिति पर्यायाः, किन्नु न गृहीतमनेनेत्यत आह-'न जीवदव्य'त्ति न यावजीवद्रव्यं जीवति तावत्प्रत्याख्यानमभिप्रेतं गणभृतः, न चैकान्तेन जीवद्रव्यमपि नाभिप्रेतं, यत आह-'गृहीतं वा उपात्तं वा जीवद्रव्यं तेन, यदि नाम पर्यायविशिष्टम्, इहभवजीवितविशिष्टमिति भावना, अन्यथा तमन्तरेण तस्याध्यवसातुमशक्यत्वात् , इत्थं चैतदङ्गीकर्त्तव्यं यदुत न तु जीवदव्वं गहियति ॥ 'इहरा' इत्यादि । इहरा जीवदव्वगहणे मतस्सावि सुरलोगादौ भोगे भुंजतो पञ्चक्खाणं पावर, हेतुमाह-यावजीवंति कृतत्वाद् जावजीवितादविप्रमुक्तत्वाच्च जीवस्य, एतदुक्तं भवति-यावज्जीव यावज्जीवनं, न तु यावज्जीवो यावज्जीवं, शुद्धं कृत्वा निगमयबाह-गहितं 'अतो जीवितं' अतो जीवनक्रिया इहभववर्तिनी भगवता गृहीतेति । तच्च सामान्येन दशभेदमिति, आह च
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496