Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
यावजीवव्याख्या
nouail
विशेषाव०६ क्रियासम्बन्धो योगः, एतदुक्तं भवति ?-सकर्मकात्मव्यापारो योगः, यतो वा जीवेन युज्यते ततो योगः, किमुक्तं भवति ?-समा-
धीयते सोत्ति आत्मना आत्मनि संबध्यते यः स योग इति भावना । 'ज'मित्यादि ॥ अथवा युज्यतेऽसावनेन कर्मणा सहेति योगः, वृत्ती
तस्मिन् वा सति यतो जीवो युज्यते तो सो योगो भण्णइ, स च त्रिविधः कायादिव्यापारः, कायवाङ्मनोयोग इत्यर्थः । औत्तराधयेण ॥९५८॥ 8| योजयन्नाह-सव्वो' इत्यादि, सव्वो सावज्जोति य योगो संबध्यते तयं सव्वं सावजं जोगति य, किमत आह-'पच्चक्खाभित्ति
| सूत्रावयवः, अस्य व्याख्या-प्रत्याचक्षेऽहं, अतोऽयं कर्म, प्रत्याख्येयत्वात् । तथाहि प्रत्याचक्षेऽहमित्यत्र शब्दार्थः-'पती' त्यादि ॥
प्रतीत्ययं शब्दः प्रतिषेधे अकरणे, अक्खाणं किमुच्यते ? इत्याह-ख्यापना अभिधानं वा, कस्येत्यत आह-प्रतिषेधस्याख्यानं-ख्या४/पनमभिधानमिति प्रत्याख्यानं, निवृत्तिरित्यर्थः। नामेत्यादि भेदव्याख्यानम्-'नाम' मित्यादि स्पष्टं, दारं ॥ जावज्जीवाएत्ति ।
जीवोत्ति जीवणं पाणधारणं जीवियंति पज्जाया। गहियं न जीवदव्वं गहियं वा पजवविसिटुं ॥४२५१।।। इहरा जावज्जीवंति जीवदव्वगहणे मयस्सावि । पञ्चक्खाणं पावइ गहियमओ जीवियं तं च ॥४२५२॥ नामं ठवणा दविए ओहे भव तब्भवे य भोगे य । संजमजसमसंजमजीवियमिइ तविभागोऽयं ॥४२५३॥ दव्वे हिरण्णभेसजभत्तपुत्ताइ जीवियनिमित्तं । जं दवजीवियं तं दध्वस्स व जीवियमवत्था ॥४२५४॥ आउस्सद्दव्वतया सामन्नं पाणधारणमिहोहो । भवजीवियं चउद्धा नेरइयाईण जाऽवत्था ॥४२५५।। तम्भवजीवियमोरालियाण जंतम्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥४२५६।। संजमजीवियमिसिणं अस्संजमजीवियं अविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगंमि ॥४२५७॥
RANSACREA4G
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496