Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 463
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९५५॥ भिन्नमसेसं जमिहेगजाइ विसयंति सव्वधत्ताओ । भिन्नाय सव्वधत्ता सव्वाधारोत्ति सव्वैहिं ॥ ४२३५॥ कम्मोदयस्सहावो सव्वो असुहो सुहो य ओदइओ । मोहोवसमसहावो सब्वो उवसामिओ भावो ॥४२३७॥ कम्मक्त्वयस्सहावो खइओ सव्वो य मीसओ मीसो । अह सव्वदव्वपरिणइरूवो परिणामिओ सब्वो ॥४२३८ ॥ अहिगयम सेससव्वं विसेसओ सेसयं जहाजोगं । गरहियमवज्जमुत्तं पावं सह तेण सावज्जं ॥ ४२३९ ॥ अहवेह वज्जणिज्जं वज्जं पावंति सहसकारस्स । दिग्धत्तादेसाओ सह वज्जेणंति सावज्जं ||४२४० | जोगो जोयणमायकिरियासमाघाणमायवावारो। जीवेंण जुज्जए वा जओ स साहिज्जए सोति ॥ ४२४१॥ जं तेण जुञ्जए वा सकम्मुणा जं च जुज्जए तम्मि । तो जोगो सोऽयमओ तिविहो कायाइवावारो ||४२४२ ॥ सव्वो सावज्जोत्ति य जोगो संबज्झए तयं सव्वं । सावज्जं जोगंति य पञ्चकखामित्ति वज्जेमि ॥४२४३ ॥ पइसो पडिसेहे अक्खाणं खावणाऽभिहाणं वा । पडिसेहस्सऽक्खाणं पञ्चक्खाणं निवित्तित्ति ॥ ४२४४ ॥ नामं ठवणा दविए अइत्थपडिसेहभावओ तं च । नामाभिहाणमुत्तं ठेवणाऽऽगारक्खनिक्खेवो ॥४२४५ ॥ दव्वस्स व दव्वाण व दव्वभूयस्स दव्व हेउं वा । दव्वष्पचक्खाणं निण्हाईणं व सव्वंपि ॥ ४२४६ ॥ भिक्खयराणमइच्छा पडिसेहो रोगिणो व किरियाए । सिद्धं पञ्चक्खाओ जह रोगी सब्ववेज्जेहिं ॥४२४७॥ भावस्स भावओ भावहेउमह भाव एव वाऽभिमयं । पञ्चक्खाणं दुविहं तं सुयमिह नोसुयं चेव ॥४२४८॥ पुव्वं नोपुच्वसुयं पञ्चक्खाणंति पुच्वसुयमुत्तं । आउरपञ्चक्खाणाइयं च नोपुत्र्वसुयमुत्तं ॥४२४९॥ सर्वसावद्ययोगप्रत्या ख्यान शब्दार्थ ॥९५५॥

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496