Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषावक कोट्याचार्य
वृत्ती ॥९५४॥
LARIS
सर्वसावधयोगपत्या
ख्यानशब्दार्थः
॥९५४॥
दिहापि तथैव भावनीयम् । किम् ?-'अहवेत्यादि । अथवा निरुक्तं सामं जं तस्य सानः, इकं क्वापि देश्यादिके गृहमाहुः, अथवा सम्यग् यत्क्षीरशर्करयोरिव तस्य इकं, तथा च समं च यत् तुलादण्डकवत् तस्य इकं सामायिकं, एतदुक्तं भवति-अप्पये पवेसणं. आत्मके ज्ञानादिरत्नप्रोतनं सामायिक, यद्यल्लक्षणेनानुपपन्न तत्सर्व निपातनात्सिद्धं, एवं सामायिक ज्ञेयं, बहुधेति वाक्यशेषः, इह च प्रभूतविकल्पोपादानं सामायिकवत् सर्वसूत्राणि बहुपर्यायाणीति ज्ञापनार्थ, अनन्तगमपर्यायत्वात् । दारं । पञ्चमं सूत्रस्पर्शनमाह पृच्छा
किं पुणतं सामइयं सव्वसावजजोगविरइत्ति । सियए स तेण सव्वो तं सव्वं कइविहं सव्वं ॥४२२७।। नाम ठवणा दविए आएसे चेव निरवसेसं च । तह सवधत्तसव्वं च भावसव्वं च सत्तमयं ॥४२२८॥ कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ । दवे तद्देसम्मि य सव्वासवे य चउभंगो॥४२२९॥ सव्वासब्वे दव्वे देसम्मि य नायमंगुलिद्दव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥४२३०॥ आदेसो उवयारो सो बहुतरए पहाणतरए वा । देसेवि जहा सव्वं भत्तं भुत्तं गओ गामो॥४२३१॥ दुविहं तु निरवसेसं सव्वासेसं तदेकदेसो य । सव्वासेसं सब्वे अणिमिसनयणा जहा देवा ॥४२३२॥ तद्देसापरिसेसं सब्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥४२३३॥ जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्तत्ति । सव्वेऽवि सव्वधत्तासव्वं जमओ परं णन्नं ॥४२३४॥ अह दव्वसव्वमेगहव्वाधारंति भिन्नमन्नेहिं । एगाणेगाधारोवयारभेएण चादेसं ॥४२३५॥
ANSEMESSAM0
२
०
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496