Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९५३॥
कतिपया साधुणो वसंति, तत्राचार्यसमीपे पडिक्कमिउँ पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्ति, अथान्तरा श्वापदादिभयं ततोऽर्थपौरुपीं हापयन्ति, ततः सूत्रपौरुषीमपि, कालमपि, तथा चरमं कायोत्सर्गं द्वितीयमाद्यं यावतिष्ठत्यपि सहस्रर| श्मौ तत्र यान्तीति । एवं चिये' त्यादि पुग्वद्धं स्पष्टं, 'सामे' त्यादि, तेनासौ भदन्तशब्दः सर्वेषु मुखवस्त्रिकाद्यावश्यकेष्वनुवर्त्तते । किं कारणमित्याह - 'किथा' इत्यादि । आपृच्छय सर्व कर्त्तव्यं, गुरुप्रामाण्यात्, गुरोरभावे निर्विषयोऽयमिति चेदुच्यते- 'गुरु' इत्यादि। स्पष्टा, एवमामन्त्रणं सफलं ॥ 'रन्नो' इत्यादि, यथा सेवा सिंहासनस्य । 'अथवे' त्यादि, इह विणयमूलधम्मोवदेसणत्थं गुरुगुणनाणोवयोगेण भावगुरुसमादेशो हृदये सुगुरोरनुस्मरणं क्रियते भदन्तोच्चारणात् । 'आता' इत्यादि || 'वा' अथवा आत्मामन्त्रणमेतद् भदन्त इति, कथं ?, अवशेषप्रत्युपेक्षणादिक्रियाविसर्गतो- विरामेण तच्चात्मामन्त्रणं सामायिकैकक्रियानियामकं, तस्यां वेलायां तन्मात्रोपयोगात् । ' एवं चे' त्यादि स्पष्टा ॥ ' अहवे' त्यादि सयुक्तिका स्पष्टा । तथाहि - 'गहिय' मित्यादि स्पष्टा || 'अह' |इत्यादि । अथवा भंते सामायिकमित्यत्र समानाधिकरणः समासस्तथाहि भन्तं च तं सामायिकं चेति भन्तसामायिकं एत्वस्यालाक्षणिकत्वात् कल्याणप्रापकत्वाच्च भन्तं च तं चैवमभिधीयते, कुत इत्याह- नामादिसामायिकव्युदासार्थं, तेषामेवं कल्याणप्रापकत्वासंभवात्, चोदक आह- 'नणु' इत्यादि, नन्वसौ नामादिव्युदासः सावद्ययोगविरतेरेव गम्यते, भण्यते गुरुणा - ण, यस्मात्तत्रापि सावद्ययोगविरतौ नामादिनिक्षेपसद्भावोऽस्तीति न तया नामादिव्युदासो गम्यत इत्यवस्थितमेतत्-तं च नामादिव्युदासत्थन्ति ॥ | 'भंते' त्यादि । अथवा भान्तस्य सम्बन्धि यत् सामायिकं करोमि, तस्य जिनाभिहितत्वात्, न कुतीर्थ्यादिप्रणीतं करोमि, अयमर्थो | गम्यते भदन्तविशेषणात् एतदेवं पदद्वयमाख्यातमिति । दारं । अथ सामायिकसूत्रस्पर्शनम् - 'रागे' त्यादि, प्रायः प्रागेव चर्चितत्वा
आमंत्रण
फलं सामाविकार्थश्च
॥९५३॥
Loading... Page Navigation 1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496