Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव० कोट्याचार्य
कर्तृक्रियाकारकाः
॥९४६॥
|॥९४६॥
RECIRRE-RE-RAIGRAA%
च श्रुत्वा 'कैर्द्रव्य' रितिवचनात कुलालदण्डघटानामिव प्रविभागमपश्यन् पृच्छति शिष्यो द्वितीयगाथायां-को कारओ?, गुरुरुत्तरमाहकरतोऽयं, शेषमुक्तार्थमतो युज्यते गाथापूर्वार्दोत्थानमिति कोऽत्रातिशयवाचोयुक्तेः प्रस्ताव इति ॥ अथ पश्चाद्धं प्रति चोदक आह'कि' मित्यादि पूर्ववदक्षरघटना, भण्यते गुरुणा, किं चात आह चोदको-न सर्वथा युक्तं, तथाहि- 'अन्न' इत्यादि । 'से' सामा|यिकक यदि सामायिकमन्यत्ततोऽन्यत्वे सामायिकफलाभावः स्यात् , समभावाभावात् , किं, मिथ्यादृष्टेरिव, तथा च सति सम्यग्मिथ्यादृष्टयोरविशेषः । पर एवाचार्यमाशङ्कते-'अहवे' त्यादि ।। स्यान्मतिः- अर्थान्तरेणापि धनेन सधनः अधन इति वा विवेकेन | व्यपदेशो दृष्टो यथा, यथा च सधनो धनाभागी दृष्टः, तथा किमित्यत आह-तथा सामायिकस्वाम्यपि तेन भिन्नेनापि तद्वान् फलभोगी च भविष्यतीति । 'तन्न इत्यादि ॥ तन्न, यतो जीवगुणः सामायिक, तेन दृष्टान्तदार्शन्तिकयोवैषम्यात् , सामायिकस्याफलता युक्ताऽन्यत्वाद् ,यथा परसामायिकस्याफलता एवं तस्यापि, अन्यत्वाविशेषादित्यर्थः । अपिच-'जती'त्यादि गाथा गतार्था ॥ द्वितीयं | विकल्पमधिकृत्याह-'एग' इत्यादि पूर्वार्द्ध गतार्थ, तथा कारकाणां-कर्तृकर्मकरणानां संकरः स्यात् , एकता वा, कल्पना वा स्यात् | कर्तृकरणकर्मविषये, एकत्वात्, आचार्य आह-अत्र कश्चिदनभ्युपगतोपालम्भः, कश्चित्तु भावार्थापरिज्ञानदोषाद् , यतः-'आया' इत्या दि । आत्मैव कारको मम सामायिकस्य, इह च युष्मच्छब्देन साक्षादिव चोदितत्वान्मे इत्याह, सामायिकं च तत्कर्म च सामायिककर्म तदप्यात्मैवेति वर्तते, सम्बन्धो वा, तथा करणमप्यात्मैव, तस्मादात्मा सामायिक चशब्दात्करणं च, 'परिणामतोत्ति आत्म| परिणामाद्धेतोरेकमेवेदं वस्तु, परमार्थतोऽभिन्नत्वाञ्चन्द्रज्योत्स्नावत् । अत्रैवोपपत्तिमाह भाष्यकार:-'ज'मित्यादि ॥ यस्मात्सामा|यिक सामान्यरूपं ज्ञानदर्शनचारित्रस्वभावं, सामायिककरणं च योगमाह, उभयं च सामायिकयोगलक्षणं कर्मकरणं, यस्माच्चात्मनः
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496