Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९४९ ॥
स भदन्तो यः किंविशिष्ट इत्याह-यः कल्याणः सुखश्च तत्र कल्याणपदमाह- कल्यं किल 'आरोग्यं' नीरुक्त्वम् । उच्यते- 'त'मित्यादि । तच्चारोग्यं पारमार्थिकं निर्वाणं, तमाणयतीति तो कल्लाणो, स चायरिओ संबन्धः, वाशब्दोऽथवार्थः, अथवा कारणे कार्योपचारात् ज्ञानदर्शनचारित्रत्रयानयनात् कल्याण इत्यर्थः । अपिच- 'तस्साहण' इत्यादि पच्छद्धं, अस्य व्याख्या - अथवेति पश्चानुपूर्व्या अणरणधातुसमूहः सद्दत्थो - भणनार्थः, ततश्च 'तत्साधनं' कल्यसाधनं अणतीति कल्याणः, कल्यभणक इत्यर्थः, 'अथवा गच्चत्थो' ति अथवा गत्यर्थोऽणशब्दस्ततश्च कल्यमणति - गमयतीति कल्याणः । तथा च पश्चानुपूर्व्या भावयन्नाह - 'कल' मित्यादि पूर्वाद्धं गत्यर्थधातुविषयत्वात् गतार्थम् । यथा कल्यं भणति भाणयति वा जं । 'अह' इत्यादि ॥ अहवा कल्यशब्दो व्युत्पाद्यते, तत्र 'कल' त्ति द्वयर्थो धातुः शब्दार्थः संख्यानार्थश्व, कल शब्दसंख्यानयोरिति धातुपाठात् तस्य कल्यमिति रूपं भवति । पश्चार्द्धेन शब्दमाह - ततश्च 'यत्' यस्माच्छब्दं अणति संख्यानं वा - गणितादि तेनैव कल्याणः । 'सुपेत्यादि ॥ 'सुह' इत्यादि ॥ सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि, ततश्च 'सुखोऽभिमतः' सुखोऽभिप्रेतः शुद्धेन्द्रियो, वश्येन्द्रिय इत्यर्थः, विपर्ययेण तु विपर्ययः, अथवा सुखहेतुत्वात्सुख इति, आह च - ' अहवा' इत्यादि, सुखं संसारातीतं तथ्यं, सांसारिकं तूपचारतः, तस्योभयस्यापि सुखस्य गुरुः साधनमिति सुखमसौ, सुखोऽसावित्यर्थः किमिवेत्याह- 'अन्ने' आहारे प्राणसज्ञावत् प्राणहेतुत्वाद्, यथा प्राणा ओदनः, एवमसावपि सुखहेतुत्वात्सुख इति भावना । अन्यथाऽपि सुखशब्दार्थमाह- 'जं चेत्यादि । यस्माद्वा सुखमिति कोऽर्थोऽक्षरद्वयस्य?, सुष्ठु इतं स्वितं खेभ्यः - इन्द्रियेभ्यो यदुत्पन्नं सुहं पाययसेलीए, तं च अणुग्गहरूवं अभयादि, आदिशब्दाच्छ्रोत्रसुखादि गृह्यते, तस्यैवंविधस्य सुखस्य प्रदाता गुरुः सुहं भण्णइ, किं कारणमित्याह - सुख भक्तिभावात् सर्वे जीवा न हन्तव्या इति वचनाद् अयं भदन्तः । 'अहवा' इत्यादि । अथवा
भंतेशब्दार्थः
॥ ९४९ ॥
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496