Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 453
________________ विशेषाव कोव्याचार्य वृत्ती ॥९४५॥ KRRRRRRRRRA कुंभोवि सिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥४१८०॥ कर्तृक्रियाजह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगोवि तिस्सहावो सामाइयकारओ एवं ॥४१८१॥ कारकाः 'को कारओ इत्यादि । पृच्छति कः कारकः ?, सामायिकस्य कर्ता किमयमुतायमिति प्रश्नकर्तुरभिप्रायः, उच्यते-कुर्वन्, स्वतन्त्रत्वात् तस्य, तथा कि कर्म ?, उच्यते-'क्रियते' निर्वय॑ते तेन का, तुशब्दात किं करणं ? उच्यते-मनआदि, एवं 12 ॥९४५॥ प्रविभाग उक्ते सत्याह-'ते' तव सूरेः किं कारकः करणं चशब्दात्कर्म, यकारोपात्तश्चकारो भिन्नक्रमत्वे सति समुच्चयार्थः, ततश्च किं | कारकः करणं कर्म च एतत्त्रयं किमेकं भवति नाना वा ? । अयं तावदक्षरमात्रार्थः, भावार्थ त्वाह भाष्यकारः-'को का' इत्यादि, | प्रश्नोत्तरमुक्तार्थम् । एवं तावत्तुशब्दं विहाय मूलगाथापूर्वार्द्ध व्याख्यातं, अस्मिन् व्याख्याने एतदनुत्थानवादी आचार्यदेशीयः प्रश्नो-5 त्तरकारावाक्षिपन्नाह-'केण' इत्यादि । केन कृतमित्यत्र कर्ता ननु भणितोऽनन्तरातीतगाथायां, तत्रैवं स्थिते का पुनः पृच्छा प्रश्नकर्तः १, किं चोत्तरक रिति, ननु न चीणे चरितव्यं निष्फलन्वाद्, उच्यते, तदित्यनेन सर्वनाम्ना आद्यगाथाद्वितीयद्वारपरामर्शः, तस्य | 'विवरणं' व्याख्यानमिदं यदुत-को कारओ करतोत्ति, एतदुक्तं भवति-ग्रन्थकारस्याचं द्वारं सुज्ञानमाभातीति न विवृतं, द्वितीयं विवर्षः प्रश्नपूर्वकमाह-को कारतो करेंतोत्ति, केणेत्यादि । अथवा केणं द्वितीयद्वार उक्ते होज मा करणंति मा भृत्केन करणेन कृतमाशङ्का स्यात् , करणेऽपि तृतीयेतिकृत्वा, अत उच्यते कर्तरीयं तृतीया, तदुच्यते-'को कारओ ? करेंतो'त्ति ॥ 'अहवा'इत्यादि।। | 'पवी' इत्यादि । अथवा किमनेन स्थूरेण चोदितेन ?, अन्य एव तु द्वितीयगाथोपन्यासं कुर्वतोऽभिप्रायः, तथाहि-'कता' इत्यादि, कृताकृतादिषु द्वारेषु सामायिकस्य कर्तारं श्रुत्वा 'केणं ति वचनात् , तथा कर्म श्रुत्वा 'कताकय' मिति वचनात् , तथा करणभावं KARE- EXAMS व्य त-'को कारओ ? करतो चोदितेन ?, अन्य ए छताकृतादिषु द्वारेषु सामाणि

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496