Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥ ९४३ ॥
तद्यथा - उद्देसो वायणा समुद्देसो अणुन्ना इति, चोदक आह- 'ननु' इत्यादि ॥ ननु पूर्वमनेकधा करणं भणितमिहैव तत इह-अस्यां गाथायां किं पुनर्ग्रहणं करणस्य १, उच्यते- तत्पूर्वगृहीतस्य सामायिकस्य करणमुक्तं, इदं तु चतुर्विधं करणं शिष्याचार्ययोर्दानग्रहण कालविषयमिति विशेषः । विशेषान्तरमाह - 'पुच्च' मित्यादि । अथवा पूर्वमविशेषितं करणमुक्तं, शिष्याचार्यसंबन्धानानाश्रयणात्, इह तु गुरुशिष्यक्रियाविशेषात्, न पौनरुक्त्यमिति शेषः, अथवाऽयमेवोद्देश करणस्यावसरः, यद्येवं कथं तत्रोक्तमिति चेदुच्यते - अनेकान्तार्थं तु व्यत्यासः, तथाहि - नायं नियमोऽन्यत्र नियतमन्यत्र नैवोच्यत इति । दारं । विचित्रा च सूत्रकृतिरिति । कथमित्येतदाह - 'लभती' त्यादि स्पष्टा, शेषाणि त्रीणि सामायिकानि । 'नण्वि' त्यादि चोद्यं - पूर्वमुपक्रमतेदमुक्त १ पुनश्चोपोद्घाते२, तत इह तृतीये स्थाने कथं लभ्यत इति केयं पृच्छा ?, उच्यते- 'भणिते' त्यादि ॥ इहोपक्रमे खयोवसमयो भणिते उवाघाते स एव कथं लभइत्ति भणितं, इह तु स एव केषां कर्मणामिति तृतीयमभिधानीयम् । एवं तावदधिकृतगाथा व्याख्याता, तद्वयाख्यानात्सूत्रचालनाप्रसिद्धिः कृतेति भावार्थः । अथेदानीमेतस्यामेव कृताकृतादिद्वारगाथायां केन कृतमिति द्वितीयद्वारे येयं तृतीया, मा भूत् सन्देहः स्यात् किमियं कर्तृलक्षणा उत करणलक्षणा 'कर्तृकरणयोस्तृतीये 'ति वचनाद् अतो नेयं करणलक्षणा, अपि तु कर्तृलक्षणा, एतस्यार्थस्य प्रकाशनार्थं प्रश्रोत्तरगर्भमिदमारभ्यते, एतदुक्तं भवति - करोमीत्यत्र कर्तृकरणव्यवहारं घट इवापश्यन्नाह -
को कारओ करतो किं कम्मं १ जं तु कीरए तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते १ ॥ ४१६३ ॥ को कारओत्ति भणिए होइ करेंतोति भण्णए गुरुणा । किं कम्मंति य भणिए भण्णइ जं कीरए तेणं ॥ ४१६४ ॥ hor कयंतिय कत्ता नणु भणिओ तत्थ का पुणो पुच्छा । तव्विवरणं चिय इमं केणंति व होल मा करणं । । ४१६५ । ।
कर्तृक्रियाकारकाः
॥ ९४३ ॥
Loading... Page Navigation 1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496