Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोट्याचार्य
वृत्त
॥९४२॥
सन्ध्यागतं-यत्र रविः स्थास्यति 'रविगतं' यत्र स्थितः विड़ेरं पूर्वद्वारिकेषु पूर्वदिशा गन्तव्येऽपरया गच्छतः, सग्रहं च ग्रहाधिष्ठितं, पूसामायिके विलंबि-यद् भास्वता परिभुज्य मुक्तं राहुहतं यत्र ग्रहणमासीत् ग्रहभिन्नं तद्विदारितम् , एतानि वया॑नि । दारं । गुणदारे दोणि ते उद्देशादिकंठा । दारं । 'ने'इत्यादि ।। अभिच्याहरणमभिव्याहारो ज्ञेयः सामायिकविधौ, गुरुशिष्योक्तिप्रत्युक्तियथा-अहमस्स साहुस्स इदमुद्दि-12 करणं | स्सामि-वाचयामि, कथमित्यत आह-सुत्तेणं अत्थेणं तदुभएणं, खमासमणाणं हत्थेणं उद्दिढें, जोग करेहित्ति शेषः, आप्तोपदेशपारम्प
॥९४२॥ . यख्यापनार्थ च क्षमाश्रमणहस्तग्रहणं, समुद्देशानुज्ञयोस्तु यथासंख्यं स्थिरपरिचितं कुरु सम्यग् धारयान्येषां चानुप्रवाचयेरिति गुर्वभिव्याहारः, क्वार्य विधिरित्याह-कालियसुयम्मि। 'दव्वेत्यादि ।। भूतावादे तु दव्वगुणपज्जवेहि य इत्यादिविधिः, एवं गुरुस-14 | मादिष्टे सीसो बेउद्दिडमिणमो इच्छामणुसासणं पूज्यैर्विधिना विधीयमानम् । दारं । अथ करणं कतिविधमित्येतदाह--
करणं तब्वावारो गुरुसिस्साणं चउब्विहं तं च। उद्देसो वायणिआ तहा समुद्देसणमणुना ॥४१५७।। नणु भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगहियकरणं इदमिह दाणग्गहणकाले ॥४१५८॥
पुब्वमविसेसियं वा इह गुरुसीसकिरियाविसेसाओ । करणावसरो वाऽयं गंतत्थं तु वच्चासो॥४१५९॥ लब्भइ कहंति भणिए सुयसामइयं जहा नमोकारो । सेसाई तदावरणक्खओवसमओऽहवोभयओ ॥४१६०॥ नणु भणियमुवक्कमया खओवसमओ पुणो उवग्घाए। लब्भइ कहंति भणिय इहं कहं का पुणो पुच्छा ?।।४१६१॥४ भणिए खओवसमओ स एव लब्भइ कहं उवग्याए । सोचेव खओवसमोइह केसिं होज कम्माण ?॥४१६२॥ 'करण'मित्यादि । करणंति कृतिः, करणं तत्किमुच्यते ? इत्याह-गुरुसिस्साणं तद्व्यापारः सासायिकव्यापारः, तच्च चतुर्विधं,
R-२04RA%CEDEX
Loading... Page Navigation 1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496