Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषावक कोव्याचार्य
॥९३९॥
| तथा 'केसुत्ति तृतीयद्वारे कारणभावो निर्दिष्टः, कथमित्यत आह-सप्तमी तृतीयार्थे कृत्वा, केसु कीरति-कैः करणभृतैः सामा-2
कारककाल यिकं फलरूपमात्मना क्रियत इति, ततश्च केष्विति न मूलद्वारं पुनरुक्ततामावहतीत्यभिप्रायः । दारं । 'काधे व कारओ णयओ'त्ति प्रश्नोत्तरमाहउद्दिढे च्चिय नेगमनयस्स कत्ताऽणहिज्जमाणोऽवि । जं कारणमुद्देसो तम्मि य कज्जोवयारोत्ति ॥४१३४॥
॥९३९॥ संगहववहाराणं पचासन्नयरकारणत्तणओ। उद्दिटुंमि तदत्थं गुरुपामूले समासीणो॥४१३५॥ उज्जुसुयस्स पढंतोतं कुणमाणो व निरुवओगोवि । आसन्नासाहारणकारणओ सहकिरियाणं ॥४१३६॥ सामाइओवउत्तो कत्ता सद्दकिरियाविउत्तोऽवि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥४१३७॥ कत्ता नयओभिहिओ अहवा नयओत्ति नीइओ नेओ।सामाइयहेउपाउन्जकारओ सो नओ य इमो॥४१३८॥
'उद्दी'त्यादि । इहोद्दिष्ट एव सामायिके नैगमनयस्यानधीयानोऽपि च कर्ता भवति 'यत्' यस्मादुद्देशस्तस्य कारणं वर्त्तते, तत्र | चोद्देशे यस्मात्कार्योपचार इति । 'संगहे'त्यादि पुब्बद्धं कंठं । 'तदर्थ सामायिका) गुरुपादमूले निविष्टोऽपठन्नपि ततः कर्ता । | 'उज्जु'इत्यादि ॥ ऋजुसूत्रस्य निरुपयोगोऽपि पठन् तद्वा कुर्वन् क्रियया तत्क" भवति, पश्चार्दैन युक्तिः-'सामाइए'त्यादि । सद्दादीण-'सामाइए'त्यादि सयुक्तिकं स्पष्टम् । 'कत्ते'त्यादि ॥ एवं कर्ता नयतोऽभिहितः सामायिकस्य, तत्र 'काहे व कारओ णयओत्ति व्याख्यातार्थमाभिमुख्येन, अथवा 'णय'त्ति पृथग्द्वारं, तथा चाह-अथवा नयतो-नीतितो मर्यादया, कः? इत्यत आह-सामाइयहेउकारओ सामायिकहेतुक , सामायिकस्य प्रयोज्यकर्त्ता इत्यर्थः, स च नयोऽयं-सा चेयं व्यवस्था ययाऽसौ
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496