Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 445
________________ विशेषाव० कोव्याचार्य वृत्तौ भावकरणे ॐ कृताकृतादि | विचारः ॥९३७|| ॥९३७॥ NARCOACAAAAAAA इत्यादि । स च यद्युत्पन्नः उत्पन्न एव, विगतश्चेद्विगत एव, किं शेषमस्याऽऽस्ते जेणेह तस्स कताकतव्यपदेशो भवेद् । उच्यते'जं चियेत्यादि॥ यत एव द्रव्यादनन्यः पर्यायोऽत एव न चोद्यमेतत् , तच्च द्रव्यं त्रिविधसद्भावं, तो सोऽवि पर्यायः त्रिरूप एव, ततश्च कृताकृतस्वभावः सामायिकाख्योऽपि गुण इति ॥ दृष्टान्तान्तरमत्रैवाह-'जह वा इत्यादि ॥ यथा वा द्रव्यस्य रूपान्तरेण विगमोत्पादेऽपि, यथा वा श्यामताविरामे शुक्लतोत्पत्तावपीत्यर्थः, रूपसामान्यं द्रव्यसामान्यं नित्यं अनपायि, अतश्च कृताकृतरूपं द्रव्यं सामान्येनाकृतं विशेषतश्च कृतं, यथा वा परपर्यायतोऽतत्वात् स्वपर्यायैश्च कृतत्वात्कृताकृतं, एवमयमपि गुण इति । आह च-'तहेत्यादि ।तथा परिणामान्तरतः परिणामान्तरेण वयविभवेऽपि-विगम उत्पादेऽपि परिणामसामान्यं यत्सामायिकगुणात् कथञ्चिदनन्यत् नित्यं अनपायि, अतश्च कृताकृतं सामायिकं, परगुणद्वारेण वा कृताकृतं, भावितवत् । 'दवादी'त्यादि ।। वाशब्दः पूरणार्थः, अथवा दव्वादिचउर्फ पडुच्च कयाकयं सामाइयं, तथाहि-दबओ एगपुरिसं पडुच्च कतं, सादिसपयवसितत्वात् , ण णाणापुरिसे, भरहेरखए पडुच्च कतं, ण विदेहे, ओसप्पुस्सप्पिणिकालं पडुच्च कयं, (ण इतरं) मावओ उपयोगादित्रयं पडुच्च कृतं, प्रवाहतोऽकृतं । दारं । 'केणे'त्यादि । केन कृतमिति प्रश्ने गुरुराह-व्यवहारतो जिनेन्द्रैर्गणधरैश्च, निश्चयनयतस्तु तत्स्वामिना, ततोऽनन्यत्वादस्य । 'नण्वि'त्यादि पुब्बद्धं कंठं, भण्यते स तत्र बाह्यकर्ता भगवान् भणितः, इह न्वन्तरङ्गः कर्लोच्यत इति विशेषः सूत्रस्पर्श । | 'अहवा' इत्यादि ॥ अथवा तत्रोपोद्घाते स्वतत्रः कर्ताऽभिहितः स्वयंबुद्धत्वात्, इह तु तस्यैव प्रयोक्तुर्भगवतः प्रयोज्यकारकोऽभिहित | इति, प्रयोज्यश्चासौ कारकश्चेति जीव इत्यर्थः, अथवेहासौ कर्ता सर्वकारकपरिणामापनरूपो गृह्यते, जीवः सामायिकं अध्यवसायेनाध्यव| सायादिभ्यो भावात् करोतीति । दारं । CALAAAAAACROGRUC4%%

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496