Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 444
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९३६॥ 'कयाकय' मित्यादि ॥ व्याख्या- 'कि' मित्यादि ॥ किमिति प्रश्नार्थः, तद् यदेतत्सामायिकं तत्किं कृतं क्रियते उत अकृतमिति द्वयीगतिः १, किश्वातो, भण्यते - सर्वथाऽपि दोषः, तथाहि कतमिहण कीरए, सद्भावओ, कृतत्वादित्यर्थः, चिरकृत घटवत् । अपिच कृतमपि कारयतः 'निच्चे' त्यादि ॥ नित्यं क्रियाप्रसङ्गोऽसौ स्याद् यदि कृतं क्रियते, अत एवाह-क्रियावैफल्यं मुहुर्मुहुस्तत्करणात्, अथच कृतं कारयतोऽनिष्ठा ॥ अपि च-नित्ये वस्तुन्याश्रीयमाणे सतीदमकृतमितिव्यपदेशाभावः स्यात्, तथेदं कृतं इदं क्रियमाणमित्यस्याप्यभावः, न चेदं, लोकादिप्रसिद्धत्वात् । द्वितीयमधिकृत्योच्यते- 'अकय मित्यादि गतार्था । क्रियमाणं तर्हि क्रियत इति चेत्तत्राप्युच्यते 'सद' इत्यादि ॥ सव्वंण कज्ज माणंपि कीरइ, सदसदुभयदोषात् समुच्चयदोषप्रसङ्गात् । उपसंहरन्नाह - इति सर्वथा विकल्पत्रयेण न क्रियते सामायिकं यतो तः कुतः करणं?, येनोच्यते - करोमीत्यादि, अत्रोच्यते - इदं विकल्पत्रयवचनं 'किं कृतं क्रियत' इत्यादि तुल्य एव दोष इति । आह- 'नणु' इत्यादि पुव्वद्धं गतार्थ, तस्मात् 'पडी' त्यादि स्पष्टम् । 'अहे 'त्यादि । अह'कतं ण कतं अकयं ण कयं शेषं स्पष्टम् । सिद्धान्तस्थितिमाह - 'अकय' मित्यादि पादत्रयं स्पष्टं, तस्मात्कृताकृतं, अत उच्यते- ' कताकतं' ति । अपि च- 'कीरईत्यादि स्पष्टा ॥ उदा| हरणम् -'रूवी' त्यादि गतार्था । चतुर्थपादोदाहरणम् - 'पुव्व' इत्यादि ॥ पूर्वकृतो घटतया न क्रियते, एवं सर्वथा न क्रियते कृतः, तथा परपर्यायैरुभयैश्च पूर्वकृतो न क्रियते, सर्वथा न क्रियत इत्याह- 'कअंतो येत्यादि स्पष्टं, अतोऽयं न सर्वथैव क्रियत इति, | एवं वा सर्व न क्रियत इत्याह- 'वोमादी' त्यादि गतार्था । 'उप्पा' इत्यादि || सामायिकमप्युत्पादविगमस्थितिखभावमिति कृताकृतं ।। अत्राह - 'दव्व' मित्यादि । द्रव्यं युज्येत उत्पादादिस्वभावं, कुत इत्याह- अणत्थंतरपज्जायंतरविसेसणाहिन्ति - अनर्थान्तरभूतप्रभूतपर्यायविशेषणाद्, यस्मात्तस्थौ साधुत्पद्यते चेत्यर्थः, न तु सामायिकमुत्पादविगमस्थितिस्वभावं युक्तं, गुणत्वात्तस्य । 'सो' भावकरणे कृताकृतादि विचार: ॥९३६॥

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496