Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोट्याचार्य वृत्तौ
॥९३४॥
-
अथान्यत्र भावाङ्गे यत्रैतत्स्यात्तत्रावतारयन्नाह - 'सुत'त्ति श्रुतभावकरणमिदं, तत्रापि बद्धे, तत्रापि शब्दकरणमेतत्, तथा चतुर्णां सामायिकानां श्रुतसामायिकमेतद् । नतु चरित्रचरित्राचरित्र सम्यक्त्वमेतद्, यतः - 'गुण' इत्यादि ॥ इह चारित्रं गुणकरणं वर्त्तते, नोश्रुतभावकरणप्रथमभेद इत्यर्थः तपःसंयमगुणात्मकत्वात्, अत्रास्य सामायिकस्य नावतारः श्रुतरूपत्वात् तस्य च चरित्ररूपत्वात् इति भावार्थ:, तथा सुपसत्थं जुंजणाकरणं तं नोश्रुतकरणस्य द्वितीयभेदो यस्तत्सामायिकं तु लभते यथासंभवं, 'सुतं' ति श्रुतकरणं, प्रशस्तवाग्रूपत्वाद् अपि चरणंति चारित्रसामायिक, जुंजणाकरणस्य काय क्रियारूपत्वाद् अपि केषुचित् पुस्तकेषु सुतकरणंतिपाठः, तदपि चिन्त्यं ॥ तदेवं करणशब्दो निरूपितः । करोमि भदन्त ! सामायिकमित्यत्र क्रियां श्रुत्वा चोदक आक्षिपन्नाह
कयाकयं केण कथं ? केसु व दव्वेसु कीरइ बावि ? । काहे व कारओ नयओ करणं कइविह कहं व १ ॥ ४१०६ ॥ किं कथमयं कीरइ ? किं चातो ? भणइ सव्वहा दोसो । कयमिह सम्भावाओ न कीरए चिरकयघड व्व ॥ ४१०७॥ freeरियापसंगो किरियावेफल्लमपरिणिट्ठा वा । अकयकयकज्ज माणव्ववएसाभावया निचे ॥ ४१०८ ॥ अकiपि नेय कीरइ अचंताभावओ खपुष्पं व । निश्चकिरियाइदोसा सविसेसयरा य सुन्नम्मि ||४१०९ ॥ सदसदुभय दोसाओ सव्वं कीरइ न कज्जमाणंपि । इइ सव्वहा न कीरइ सामइयमओ कओ करणं १ ॥ ४११०॥ नणु सव्वहा न कीरइ पडिसेहम्मिवि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्धं केण सामइयं ? ॥४१११ ॥ अह कयमकथं न कथं न कज्जमाणं कथं तहावि कथं । पडिसेहवयणमेयं तह सामइयंपि को दोसो १ ॥४११२ ।। अकयमसुद्धनयाणं निचत्तणओ नभं व सामइयं । सुद्धाण कथं घड इव कयाकयं समयसग्भावो ॥४११३॥
भावकरणे कृताकृतादि विचार:
॥ ९३४ ॥
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496